Sidebar
अथर्ववेद - काण्ड 20/ सूक्त 115/ मन्त्र 2
अ॒हं प्र॒त्नेन॒ मन्म॑ना॒ गिरः॑ शुम्भामि कण्व॒वत्। येनेन्द्रः॒ शुष्म॒मिद्द॒धे ॥
स्वर सहित पद पाठअ॒हम् । प्र॒त्नेन॑ । मन्म॑ना । गिर॑: । शु॒म्भा॒मि॒ । क॒ण्व॒ऽवत् ॥ येन॑ । इन्द्र॑: । शुष्म॑म् । इत् । द॒धे ॥११५.२॥
स्वर रहित मन्त्र
अहं प्रत्नेन मन्मना गिरः शुम्भामि कण्ववत्। येनेन्द्रः शुष्ममिद्दधे ॥
स्वर रहित पद पाठअहम् । प्रत्नेन । मन्मना । गिर: । शुम्भामि । कण्वऽवत् ॥ येन । इन्द्र: । शुष्मम् । इत् । दधे ॥११५.२॥
अथर्ववेद - काण्ड » 20; सूक्त » 115; मन्त्र » 2
Subject - Indra Devata
Meaning -
With the realisation of ancient and eternal knowledge I sanctify and adorn my words and voice in song like a wise sage, and by that, Indra, lord of light and power, vests me with strength and excellence.