Sidebar
अथर्ववेद - काण्ड 20/ सूक्त 13/ मन्त्र 4
ऐभि॑रग्ने स॒रथं॑ याह्य॒र्वाङ्ना॑नार॒थं वा॑ वि॒भवो॒ ह्यश्वाः॑। पत्नी॑वतस्त्रिं॒शतं॒ त्रींश्च॑ दे॒वान॑नुष्व॒धमा व॑ह मा॒दय॑स्व ॥
स्वर सहित पद पाठआ । ए॒भि॒: । अ॒ग्ने॒ । स॒ऽरथ॑म् । या॒हि॒ । अ॒र्वा॒ङ् । ना॒ना॒ऽर॒थम् । वा॒ । वि॒ऽभव॑: । हि । अश्वा॑: ॥ पत्नी॑ऽवत: । त्रिं॒शत॑म् । त्रीन् । च॒ । दे॒वान् । अ॒नु॒ऽस्व॒धम् । आ । व॒ह॒ । मा॒दय॑स्व ॥१३.४॥
स्वर रहित मन्त्र
ऐभिरग्ने सरथं याह्यर्वाङ्नानारथं वा विभवो ह्यश्वाः। पत्नीवतस्त्रिंशतं त्रींश्च देवाननुष्वधमा वह मादयस्व ॥
स्वर रहित पद पाठआ । एभि: । अग्ने । सऽरथम् । याहि । अर्वाङ् । नानाऽरथम् । वा । विऽभव: । हि । अश्वा: ॥ पत्नीऽवत: । त्रिंशतम् । त्रीन् । च । देवान् । अनुऽस्वधम् । आ । वह । मादयस्व ॥१३.४॥
अथर्ववेद - काण्ड » 20; सूक्त » 13; मन्त्र » 4
Subject - Indr a Devata
Meaning -
With these devas, come hither to us, Agni, Spirit of light and fire, knowledge and power and the ecstasy of life, come by one chariot or many. Exalted and omnipresent and expansive are your beams of light which transport your chariot over the quarters of space. Bring along the thirty-three devas, divinities of nature and spirit, all bountiful, with all their virtues and attributes and rejoice in the beauty of life with us.