Loading...
अथर्ववेद > काण्ड 20 > सूक्त 139

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 139/ मन्त्र 4
    सूक्त - शशकर्णः देवता - अश्विनौ छन्दः - बृहती सूक्तम् - सूक्त १३९

    अ॒यं वां॑ घ॒र्मो अ॑श्विना॒ स्तोमे॑न॒ परि॑ षिच्यते। अ॒यं सोमो॒ मधु॑मान्वाजिनीवसू॒ येन॑ वृ॒त्रं चि॑केतथः ॥

    स्वर सहित पद पाठ

    अ॒यम् । वा॒म् । घ॒र्म: । अ॒श्वि॒ना॒ । स्तोमे॑न । परि॑ । सि॒च्य॒ते॒ ॥ अ॒यम् । सोम॑: । मधु॑ऽमान् । वा॒जि॒नी॒व॒सू॒ इति॑ वाजिनीऽवसू । येन॑ । वृ॒त्रम् । चिके॑तथ: ॥१३९.४॥


    स्वर रहित मन्त्र

    अयं वां घर्मो अश्विना स्तोमेन परि षिच्यते। अयं सोमो मधुमान्वाजिनीवसू येन वृत्रं चिकेतथः ॥

    स्वर रहित पद पाठ

    अयम् । वाम् । घर्म: । अश्विना । स्तोमेन । परि । सिच्यते ॥ अयम् । सोम: । मधुऽमान् । वाजिनीवसू इति वाजिनीऽवसू । येन । वृत्रम् । चिकेतथ: ॥१३९.४॥

    अथर्ववेद - काण्ड » 20; सूक्त » 139; मन्त्र » 4

    Meaning -
    This is the yajnic fire of the season, Ashvins, which is dedicated and exalted in your honour with the chant of hymns, and this is the soma sweetened and seasoned for you, O heroes of the battle for wealth and victory, by which you would know and dare the enemy, the demon of darkness, ignorance, injustice and poverty.

    इस भाष्य को एडिट करें
    Top