अथर्ववेद - काण्ड 20/ सूक्त 139/ मन्त्र 5
यद॒प्सु यद्वन॒स्पतौ॒ यदोष॑धीषु पुरुदंससा कृ॒तम्। तेन॑ माविष्टमश्विना ॥
स्वर सहित पद पाठयत् । अ॒प्ऽसु । वन॒स्पतौ॑ । यत् । ओष॑धीषु । पु॒रु॒दं॒स॒सा॒ । कृ॒तम् ॥ तेन॑ । मा॒ । अ॒वि॒ष्ट॒म् । अ॒श्वि॒ना॒ ॥१३९.५॥
स्वर रहित मन्त्र
यदप्सु यद्वनस्पतौ यदोषधीषु पुरुदंससा कृतम्। तेन माविष्टमश्विना ॥
स्वर रहित पद पाठयत् । अप्ऽसु । वनस्पतौ । यत् । ओषधीषु । पुरुदंससा । कृतम् ॥ तेन । मा । अविष्टम् । अश्विना ॥१३९.५॥
अथर्ववेद - काण्ड » 20; सूक्त » 139; मन्त्र » 5
Subject - Prajapati
Meaning -
Ashvins, heroic powers of nature’s complementary forces, the power and vitality which you have vested in the waters, herbs and trees is multifarious. Pray, with that same vitality and power, bless and protect me too and let me advance.