Loading...
अथर्ववेद > काण्ड 20 > सूक्त 142

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 142/ मन्त्र 3
    सूक्त - शशकर्णः देवता - अश्विनौ छन्दः - अनुष्टुप् सूक्तम् - सूक्त १४२

    यदु॑षो॒ यासि॑ भा॒नुना॒ सं सूर्ये॑ण रोचसे। आ हा॒यम॒श्विनो॒ रथो॑ व॒र्तिर्या॑ति नृ॒पाय्य॑म् ॥

    स्वर सहित पद पाठ

    यत् । उ॒ष॒: । यासि॑ । भा॒नुना॑ । सम् । सूर्ये॑ण । रो॒च॒से॒ ॥ आ । ह॒ । अ॒यम् । अ॒श्विनो॑: । रथ॑: । व॒र्ति: । या॒ति॒ । नृ॒ऽपाय्य॑म् ॥१४२.३॥


    स्वर रहित मन्त्र

    यदुषो यासि भानुना सं सूर्येण रोचसे। आ हायमश्विनो रथो वर्तिर्याति नृपाय्यम् ॥

    स्वर रहित पद पाठ

    यत् । उष: । यासि । भानुना । सम् । सूर्येण । रोचसे ॥ आ । ह । अयम् । अश्विनो: । रथ: । वर्ति: । याति । नृऽपाय्यम् ॥१४२.३॥

    अथर्ववेद - काण्ड » 20; सूक्त » 142; मन्त्र » 3

    Meaning -
    O dawn, harbinger of a new day, when you rise with the first sun-rays and then join the sun and shine together with it, then the Ash vim’ chariot rolls on on its usual course of the day which preserves and promotes humanity in life and leads it to advancement.

    इस भाष्य को एडिट करें
    Top