Loading...
अथर्ववेद > काण्ड 20 > सूक्त 16

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 16/ मन्त्र 6
    सूक्त - अयास्यः देवता - बृहस्पतिः छन्दः - त्रिष्टुप् सूक्तम् - सूक्त-१६

    य॒दा व॒लस्य॒ पीय॑तो॒ जसुं॒ भेद्बृह॒स्पति॑रग्नि॒तपो॑भिर॒र्कैः। द॒द्भिर्न जि॒ह्वा परि॑विष्ट॒माद॑दा॒विर्नि॒धीँर॑कृणोदु॒स्रिया॑णाम् ॥

    स्वर सहित पद पाठ

    य॒दा । व॒लस्य॑ । पीय॑त: । जसु॑म् । भेत् । बृह॒स्पति॑: । अ॒ग्नि॒तप॑:ऽभि: । अ॒र्कै: । द॒त्ऽभि: । न । जि॒ह्वा । परि॑ऽविष्टम् । आद॑त् । आ॒वि: । नि॒ऽधीन् । अ॒कृ॒णो॒त् । उ॒स्रिया॑णाम् ॥१६.६॥


    स्वर रहित मन्त्र

    यदा वलस्य पीयतो जसुं भेद्बृहस्पतिरग्नितपोभिरर्कैः। दद्भिर्न जिह्वा परिविष्टमाददाविर्निधीँरकृणोदुस्रियाणाम् ॥

    स्वर रहित पद पाठ

    यदा । वलस्य । पीयत: । जसुम् । भेत् । बृहस्पति: । अग्नितप:ऽभि: । अर्कै: । दत्ऽभि: । न । जिह्वा । परिऽविष्टम् । आदत् । आवि: । निऽधीन् । अकृणोत् । उस्रियाणाम् ॥१६.६॥

    अथर्ववेद - काण्ड » 20; सूक्त » 16; मन्त्र » 6

    Meaning -
    When Brhaspati, with the flames of fire and rays of the light of his creative will, breaks through the darkness of nescience covering the primeval potential existence and takes it over as the tongue takes over the food crushed by teeth, then he opens up and reveals the vast reservoir of his energies of the dynamics of creative nature.6. When Brhaspati with the flames of fire and rays of the light of his creative will breaks through the darkness of nescience covering the primeval potential existence and takes it over as the tongue takes over the food crushed by teeth, then he opens up and reveals the vast reservoir of his energies of the dynamics of creative nature.

    इस भाष्य को एडिट करें
    Top