अथर्ववेद - काण्ड 20/ सूक्त 17/ मन्त्र 10
गोभि॑ष्टरे॒माम॑तिं दु॒रेवां॒ यवे॑न॒ क्षुधं॑ पुरुहूत॒ विश्वा॑म्। व॒यं राज॑भिः प्रथ॒मा धना॑न्य॒स्माके॑न वृ॒जने॑ना जयेम ॥
स्वर सहित पद पाठगोभि॑: । त॒रे॒म॒ । अम॑तिम् । दु॒:ऽएवा॑म् । यवे॑न । क्षुध॑म् । पु॒रु॒ऽहू॒त॒ । विश्वा॑म् ॥ व॒यम् । राज॑ऽभि: । प्र॒थ॒मा: । धना॑नि । अ॒स्माके॑न । वृ॒जने॑न । ज॒ये॒म॒ ॥१७.१०॥
स्वर रहित मन्त्र
गोभिष्टरेमामतिं दुरेवां यवेन क्षुधं पुरुहूत विश्वाम्। वयं राजभिः प्रथमा धनान्यस्माकेन वृजनेना जयेम ॥
स्वर रहित पद पाठगोभि: । तरेम । अमतिम् । दु:ऽएवाम् । यवेन । क्षुधम् । पुरुऽहूत । विश्वाम् ॥ वयम् । राजऽभि: । प्रथमा: । धनानि । अस्माकेन । वृजनेन । जयेम ॥१७.१०॥
अथर्ववेद - काण्ड » 20; सूक्त » 17; मन्त्र » 10
Subject - Indr a Devata
Meaning -
Let us dispel the darkness of ignorance with the communication of universal knowledge, let us remove the world’s hunger with food production, let us reclaim our original wealth of knowledge, power and prosperity with our innate lights and enlightened actions. Let us dispel the darkness of ignorance with the communi¬ cation of universal knowledge, let us remove the world’s hunger with food production, let us reclaim our original wealth of knowledge, power and prosperity with our innate lights and enlightened actions.