अथर्ववेद - काण्ड 20/ सूक्त 18/ मन्त्र 3
सूक्त - मेधातिथिः, प्रियमेधः
देवता - इन्द्रः
छन्दः - गायत्री
सूक्तम् - सूक्त-१८
इ॒च्छन्ति॑ दे॒वाः सु॒न्वन्तं॒ न स्वप्ना॑य स्पृहयन्ति। यन्ति॑ प्र॒माद॒मत॑न्द्राः ॥
स्वर सहित पद पाठइ॒च्छन्ति॑ । दे॒वा: । सु॒न्वन्त॑म् । न । स्वप्ना॑य । स्पृ॒ह॒य॒न्ति॒ ॥ यन्ति॑ । प्र॒ऽमाद॑म् । अत॑न्द्रा ॥१८.३॥
स्वर रहित मन्त्र
इच्छन्ति देवाः सुन्वन्तं न स्वप्नाय स्पृहयन्ति। यन्ति प्रमादमतन्द्राः ॥
स्वर रहित पद पाठइच्छन्ति । देवा: । सुन्वन्तम् । न । स्वप्नाय । स्पृहयन्ति ॥ यन्ति । प्रऽमादम् । अतन्द्रा ॥१८.३॥
अथर्ववेद - काण्ड » 20; सूक्त » 18; मन्त्र » 3
Subject - Surrender and Security
Meaning -
Divines of brilliance and holy action love those engaged in creative actions of piety. They care not for dreams and love no dreamers. Active, wakeful and realistic beyond illusion, they achieve the joy of success in life.