Loading...
अथर्ववेद > काण्ड 20 > सूक्त 19

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 19/ मन्त्र 4
    सूक्त - विश्वामित्रः देवता - इन्द्रः छन्दः - गायत्री सूक्तम् - सूक्त-१९

    पु॑रुष्टु॒तस्य॒ धाम॑भिः श॒तेन॑ महयामसि। इन्द्र॑स्य चर्षणी॒धृतः॑ ॥

    स्वर सहित पद पाठ

    पु॒रु॒ऽस्तु॒तस्य॑ । धाम॑ऽभि: । श॒तेन॑ । म॒ह॒या॒म॒सि॒ । इन्द्र॑स्य । च॒र्ष॒णि॒ऽधृत॑: ॥१९.४॥


    स्वर रहित मन्त्र

    पुरुष्टुतस्य धामभिः शतेन महयामसि। इन्द्रस्य चर्षणीधृतः ॥

    स्वर रहित पद पाठ

    पुरुऽस्तुतस्य । धामऽभि: । शतेन । महयामसि । इन्द्रस्य । चर्षणिऽधृत: ॥१९.४॥

    अथर्ववेद - काण्ड » 20; सूक्त » 19; मन्त्र » 4

    Meaning -
    We exhort and exalt Indra, universally admired ruler of the world and sustainer of his people, by hundredfold celebrations of his names, attributes and brilliant exploits of heroism.

    इस भाष्य को एडिट करें
    Top