Loading...
अथर्ववेद > काण्ड 20 > सूक्त 21

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 21/ मन्त्र 10
    सूक्त - सव्यः देवता - इन्द्रः छन्दः - त्रिष्टुप् सूक्तम् - सूक्त-२१

    त्वमा॑विथ सु॒श्रव॑सं॒ तवो॒तिभि॒स्तव॒ त्राम॑भिरिन्द्र॒ तूर्व॑याणम्। त्वम॑स्मै॒ कुत्स॑मतिथि॒ग्वमा॒युं म॒हे राज्ञे॒ यूने॑ अरन्धनायः ॥

    स्वर सहित पद पाठ

    त्वम् । आ॒वि॒थ॒ । सु॒ऽअव॑सम् । तव॑ । ऊ॒तिऽभि॑: । तव॑ । त्राम॑भि: । इ॒न्द्र॒ । तूर्व॑याणम् ॥ त्वम् । अ॒स्मै॒ । कुत्स॑म् । अ॒ति॒थि॒ऽग्वम् । आ॒युम् । म॒हे । राज्ञे॑ । यूने॑ । अ॒र॒न्ध॒ना॒य॒: ॥२१.१०॥


    स्वर रहित मन्त्र

    त्वमाविथ सुश्रवसं तवोतिभिस्तव त्रामभिरिन्द्र तूर्वयाणम्। त्वमस्मै कुत्समतिथिग्वमायुं महे राज्ञे यूने अरन्धनायः ॥

    स्वर रहित पद पाठ

    त्वम् । आविथ । सुऽअवसम् । तव । ऊतिऽभि: । तव । त्रामभि: । इन्द्र । तूर्वयाणम् ॥ त्वम् । अस्मै । कुत्सम् । अतिथिऽग्वम् । आयुम् । महे । राज्ञे । यूने । अरन्धनाय: ॥२१.१०॥

    अथर्ववेद - काण्ड » 20; सूक्त » 21; मन्त्र » 10

    Meaning -
    Indra, lord of power and force of divinity, with your modes of protection and your modes of sustenance you cover and protect the man of noble fame and fast motion and, with your power of fulfilment and prosperity, you grant good health and full age, love of hospitality and the mighty thunderbolt of arms and justice to this great and youthful ruler commanding honour and brilliance.

    इस भाष्य को एडिट करें
    Top