अथर्ववेद - काण्ड {"suktas":143,"mantras":958,"kand_no":20}/ सूक्त 21/ मन्त्र 10
त्वमा॑विथ सु॒श्रव॑सं॒ तवो॒तिभि॒स्तव॒ त्राम॑भिरिन्द्र॒ तूर्व॑याणम्। त्वम॑स्मै॒ कुत्स॑मतिथि॒ग्वमा॒युं म॒हे राज्ञे॒ यूने॑ अरन्धनायः ॥
स्वर सहित पद पाठत्वम् । आ॒वि॒थ॒ । सु॒ऽअव॑सम् । तव॑ । ऊ॒तिऽभि॑: । तव॑ । त्राम॑भि: । इ॒न्द्र॒ । तूर्व॑याणम् ॥ त्वम् । अ॒स्मै॒ । कुत्स॑म् । अ॒ति॒थि॒ऽग्वम् । आ॒युम् । म॒हे । राज्ञे॑ । यूने॑ । अ॒र॒न्ध॒ना॒य॒: ॥२१.१०॥
स्वर रहित मन्त्र
त्वमाविथ सुश्रवसं तवोतिभिस्तव त्रामभिरिन्द्र तूर्वयाणम्। त्वमस्मै कुत्समतिथिग्वमायुं महे राज्ञे यूने अरन्धनायः ॥
स्वर रहित पद पाठत्वम् । आविथ । सुऽअवसम् । तव । ऊतिऽभि: । तव । त्रामभि: । इन्द्र । तूर्वयाणम् ॥ त्वम् । अस्मै । कुत्सम् । अतिथिऽग्वम् । आयुम् । महे । राज्ञे । यूने । अरन्धनाय: ॥२१.१०॥
भाष्य भाग
हिन्दी (4)
विषय
मनुष्यों के कर्तव्य का उपदेश।
पदार्थ
(इन्द्र) हे इन्द्र ! [बड़े ऐश्वर्यवान् सेनापति] (त्वम्) तूने (सुश्रवसम्) बड़ी कीर्तिवाले, (तूर्वयाणम्) शत्रुओं को मारनेवाले शूरों के चलानेवाले वीर को (तव) अपनी (ऊतिभिः) रक्षाओं के साथ और (तव) अपने (त्रामभिः) पालन-साधनों के साथ (आविथ) बचाया है। (त्वम्) तू (अस्मै) इस (महे) पूजनीय, (यूने) स्वभाव से बलवान् (राज्ञे) राजा के लिये (कुत्सम्) मिलनसार ऋषि, (अतिथिग्वम्) अतिथियों को प्राप्त होनेवाले (आयुम्) चलते हुए मनुष्य को (अरन्धनायः) पूरे धनी के समान आचरण करता रहे ॥१०॥
भावार्थ
राजपुरुष सेनापति लोग अपने राजा के बचाने के लिये युद्धपण्डित उपकारी वीरों की सदा रक्षा करते रहें ॥१०॥
टिप्पणी
१०−(त्वम्) (आविथ) ररक्षिथ (सुश्रवसम्) बहुकीर्तिमन्तं युद्धपण्डितम् (तव) स्वकीयाभिः (ऊतिभिः) रक्षाभिः (तव) स्वकीयैः (त्रामभिः) त्रैङ् पालने-मनिन्। पालनसाधनैः (इन्द्र) हे परमैश्वर्यवन् सेनापते (तूर्वयाणम्) तुर्वी हिंसायाम्-अच्+या गतौ-ल्युट्। तूर्वाणां शत्रुहिंसकानां शूराणां यानं गमनं यस्मात् तं वीरम् (त्वम्) (अस्मै) युध्यमानाय (कुत्सम्) अ० ४।२९।। कुस संश्लेषणे-सप्रत्ययः। सस्य तः। संगतिशीलम् ऋषिम् (अतिथिग्वम्) म० ८। अतिथीनां विदुषां प्रापकम् (आयुम्) छन्दसीणः। उ० १।२। इण् गतौ-उण्। आयवो मनुष्यनाम-निघ० २।३। गतिशीलं मनुष्यम् (महे) पूजनीयाय (राज्ञे) प्रधानशासकाय (यूने) निसर्गबलवते (अरन्धनायः) अरन्धन-क्यङ्, लिङि रूपम्। अरमलं धनं यस्य स इवाचरेः ॥
विषय
सुश्रवस् + तूर्वयाण
पदार्थ
१. (त्वम्) = आप (तव ऊतिभिः) = अपने रक्षणों के द्वारा (सुश्रवसम्) = उत्तम ज्ञानवाले पुरुष की (आविथ) = रक्षा करते हो। हे (इन्द्र) = शत्रुविद्रावक प्रभो! आप (तूर्वयाणम्) = [तूवं याति] हिंसक काम क्रोध आदि पर आक्रमण करनेवाले की (तव त्रामभिः) = अपने रक्षा-साधनों से रक्षा करते हैं। हम 'सश्रवस व तूर्वयाण' बनकर प्रभु की रक्षा के पात्र बनते हैं। २. (त्वम्) = आप (अस्मै) = इस (महे) = महनीय व पूजा की वृत्तिवाले (राज्ञे) = जीवन को व्यवस्थित [Regulated] बनानेवाले (यूने) = दोषों को दूर व अच्छाइयों को समीप प्राप्त करानेवाले इस 'सुश्रवस्' के लिए कुत्सम्'-[कुथ हिंसायाम्] वासनाओं का संहार करनेवाले, (अतिथिग्वम्) = उस महान् अतिथि प्रभु की ओर चलनेवाले (आयुम्) = [एति] गतिशील वीरसन्तान को (अरन्धनाय:) = तैयार करते हैं। इसके घर में ऐसी सन्तानों का ही परिपाक होता है।
भावार्थ
हम ज्ञानप्राप्ति के व वासना-संहार के मार्ग पर चलते हुए प्रभु के प्रिय व रक्षणीय बनें। हम पूजा की वृत्तिवाले प्रभु की ओर चलनेवाले व अच्छाइयों को धारण करनेवाले बनकर उत्तम सन्तानों को प्राप्त करें।
भाषार्थ
(इन्द्र) हे परमेश्वर! (त्वम्) आपने (तव ऊतिभिः) अपने रक्षा-साधनों द्वारा, तथा (तव त्रामभिः) अपनी पालक शक्तियों द्वारा, (सुश्रवसम्) वैदिक सदुपदेशों से सम्पन्न, तथा (तूर्वयाणम्) अपने शरीर-रथ को योगमार्ग पर शीघ्र चलानेवाले उपासक की (आविथ) सदा रक्षा-की है। (महे) महाशक्तिवाले, (राज्ञे) शरीर इन्द्रियों मन तथा बुद्धि के राजा, (यूने) सदा युवा (अस्मै) इस जीवात्मा के लिए (त्वम्) आपने (कुत्सम् आयुम्) अविद्यामूलोच्छेदक मनुष्यशरीरधारी महायोगी को, तथा (अतिथिग्वम्) अतिथिरूप में प्राप्त होनेवाले सद्गुरु के सेवक को (अरन्धनायः) उसके वशीभूत कर दिया है।
टिप्पणी
[कुत्सम्=कृन्ततेः, कृत् छेदने। वज्र समान, अविद्यामूल के उच्छेदक को। कुत्स=वज्र (निघं০ ७.२०)। अतिथिग्वम्=(मन्त्र संख्या ९); अतिथि+गाङ् गतौ+उ। आयु=मनुष्य (निघं০ २.३)।]
विषय
परमेश्वर और राजा।
भावार्थ
हे इन्द्र ! (त्वम्) तू (तव ऊतिभिः) अपने रक्षा साधनों से (सुश्रवसम्) उत्तम कीर्ति और अन्न और ज्ञान से सम्पन्न पुरुष को सदा (आविथ) रक्षा कर। और (तव त्रामभिः) तू अपने त्राण करने वाले सामर्थ्यों से (तूर्वयाणम्) शीघ्रकारी यानों के स्वामी अथवा शीघ्र शत्रु पर चढ़ाई करने वाले जन की भी रक्षा कर (त्वम्) तू (अस्मै) इस (महे) बड़े भारी (यूने) युवा (राज्ञे) राजा के लिये उसके अधीन (कुत्सम्) निन्दनीय, बुरे और (अतिथिग्वम्) पूज्य पुरुषों के आदर करने हारे दोनों प्रकार के (आयुम्) पुरुषों को (अरन्धनायः) वश कर।
टिप्पणी
missing
ऋषि | देवता | छन्द | स्वर
सव्य आंगिरस ऋषिः। इन्द्रो देवता। १-९ जगन्यः। १०, ११ त्रिष्टुभौ। एकादशर्चं सूक्तम्॥
इंग्लिश (4)
Subject
Self-integration
Meaning
Indra, lord of power and force of divinity, with your modes of protection and your modes of sustenance you cover and protect the man of noble fame and fast motion and, with your power of fulfilment and prosperity, you grant good health and full age, love of hospitality and the mighty thunderbolt of arms and justice to this great and youthful ruler commanding honour and brilliance.
Translation
O God Almighty, you protect with your succours the man who has read learnt well, you with your guarding powers make secure the man who has the conveyances equipped with the means of swiftness and you make prosperous man of associable spirit, man serving guests, and man of activity for this great young ruler.
Translation
O God Almighty, you protect with your succours the man who has read learnt well, you with your guarding powers make secure the man who has the conveyances equipped with the means of swiftness and you make prosperous man of associable spirit, man serving guests, and man of activity for this great young ruler.
Translation
O mighty king, , thou protectest this person of high refute, plenteous food-grains and knowledge by thy protecting means, as well as the commender, with speedy means of striking the enemy, with thy forces of protection and safety. Thou keepest in control the wicked as well as the respectable persons for the sake of this youthful, great prince. Or O electricity, thou keepest in safety this good listening set by thy means of safety and protectest the commander, with speedy mobile forces by thy strong means of defence. Thou controllest the sharp weapons, equipped with striking powers of limitless time and speed for this great, youthful king.
Footnote
It is not the demons, as referred by Griffith, but the fatal weapons of high striking power of limitless time and speed that are meant here.
संस्कृत (1)
सूचना
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः
१०−(त्वम्) (आविथ) ररक्षिथ (सुश्रवसम्) बहुकीर्तिमन्तं युद्धपण्डितम् (तव) स्वकीयाभिः (ऊतिभिः) रक्षाभिः (तव) स्वकीयैः (त्रामभिः) त्रैङ् पालने-मनिन्। पालनसाधनैः (इन्द्र) हे परमैश्वर्यवन् सेनापते (तूर्वयाणम्) तुर्वी हिंसायाम्-अच्+या गतौ-ल्युट्। तूर्वाणां शत्रुहिंसकानां शूराणां यानं गमनं यस्मात् तं वीरम् (त्वम्) (अस्मै) युध्यमानाय (कुत्सम्) अ० ४।२९।। कुस संश्लेषणे-सप्रत्ययः। सस्य तः। संगतिशीलम् ऋषिम् (अतिथिग्वम्) म० ८। अतिथीनां विदुषां प्रापकम् (आयुम्) छन्दसीणः। उ० १।२। इण् गतौ-उण्। आयवो मनुष्यनाम-निघ० २।३। गतिशीलं मनुष्यम् (महे) पूजनीयाय (राज्ञे) प्रधानशासकाय (यूने) निसर्गबलवते (अरन्धनायः) अरन्धन-क्यङ्, लिङि रूपम्। अरमलं धनं यस्य स इवाचरेः ॥
बंगाली (2)
मन्त्र विषय
মনুষ্যকর্তব্যোপদেশঃ
भाषार्थ
(ইন্দ্র) হে ইন্দ্র! [ঐশ্বর্যবান্ সেনাপতি] (ত্বম) তুমি (সুশ্রবসম্) সুবৃহৎ কীর্তিমান, (তূর্বয়াণম্) শত্রুদের বিনাশকারী সাহসীদের সঞ্চালক/পরিচালক বীরকে (তব) নিজের (ঊতিভিঃ) রক্ষার সহিত এবং (তব) নিজের (ত্রামভিঃ) পালন-সাধনের দ্বারা (আবিথ) রক্ষা করেছো। (ত্বম) তুমি (অস্মৈ) এই (মহে) পূজনীয় (যুনে) স্বভাব দ্বারা বলবান (রাজ্ঞে) রাজার জন্য (কুত্সম্) সঙ্গতিশীল ঋষি, (অতিথিগ্বম্) অতিথিদের প্রাপ্তব্য/প্রাপ্তিযোগ্য (আয়ুম্) জীবন্ত মনুষ্যদের সাথে (অরন্ধনায়ঃ) ধনীর ন্যায় আচরণ করো।।১০।।
भावार्थ
রাজপুরুষ সেনাপতিগণ নিজেদের রাজাকে রক্ষা করার জন্য যুদ্ধপণ্ডিত উপকারী বীরদের সর্বদা রক্ষা করুক।।১০।।
भाषार्थ
(ইন্দ্র) হে পরমেশ্বর! (ত্বম্) আপনি (তব ঊতিভিঃ) নিজের রক্ষা-সাধন দ্বারা, তথা (তব ত্রামভিঃ) নিজের পালক শক্তি দ্বারা, (সুশ্রবসম্) বৈদিক সদুপদেশ সম্পন্ন, তথা (তূর্বয়াণম্) নিজের শরীর-রথকে যোগমার্গে শীঘ্র পরিচালক/চালনাকারী উপাসকের (আবিথ) সদা রক্ষা-করেছেন। (মহে) মহাশক্তিশালী, (রাজ্ঞে) শরীর ইন্দ্রিয়-সমূহ মন তথা বুদ্ধির রাজা, (যূনে) সদা যুবক (অস্মৈ) এই জীবাত্মার জন্য (ত্বম্) আপনি (কুৎসম্ আয়ুম্) অবিদ্যামূলোচ্ছেদক মনুষ্যশরীরধারী মহাযোগীকে, তথা (অতিথিগ্বম্) অতিথিরূপে প্রাপ্ত সদ্গুরুর সেবককে (অরন্ধনায়ঃ) বশীভূত করেছেন।
Acknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
Misc Websites, Smt. Premlata Agarwal & Sri Ashish Joshi
Conversion to Unicode/OCR By:
Dr. Naresh Kumar Dhiman (Chair Professor, MDS University, Ajmer)
Donation for Typing/OCR By:
Sri Amit Upadhyay
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
Sri Dharampal Arya
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
N/A
Co-ordination By:
Sri Virendra Agarwal