अथर्ववेद - काण्ड {"suktas":143,"mantras":958,"kand_no":20}/ सूक्त 21/ मन्त्र 8
त्वं कर॑ञ्जमु॒त प॒र्णयं॑ वधी॒स्तेजि॑ष्ठयातिथि॒ग्वस्य॑ वर्त॒नी। त्वं श॒ता वङ्गृ॑दस्याभिन॒त्पुरो॑ऽनानु॒दः परि॑षूता ऋ॒जिश्व॑ना ॥
स्वर सहित पद पाठत्वम् । कर॑ञ्जम् । उ॒त । प॒र्णय॑म् । व॒धी॒: । तेजि॑ष्ठ्या । अ॒ति॒थि॒ऽग्वस्य॑ । व॒र्त॒नी ॥ त्वम् । श॒ता । वङ्गृ॑दस्य । अ॒भि॒न॒त् । पुर॑: । अ॒न॒नु॒ऽद: । परि॑ऽसूता: । ऋ॒जिश्व॑ना ॥२१.८॥
स्वर रहित मन्त्र
त्वं करञ्जमुत पर्णयं वधीस्तेजिष्ठयातिथिग्वस्य वर्तनी। त्वं शता वङ्गृदस्याभिनत्पुरोऽनानुदः परिषूता ऋजिश्वना ॥
स्वर रहित पद पाठत्वम् । करञ्जम् । उत । पर्णयम् । वधी: । तेजिष्ठ्या । अतिथिऽग्वस्य । वर्तनी ॥ त्वम् । शता । वङ्गृदस्य । अभिनत् । पुर: । अननुऽद: । परिऽसूता: । ऋजिश्वना ॥२१.८॥
भाष्य भाग
हिन्दी (4)
विषय
मनुष्यों के कर्तव्य का उपदेश।
पदार्थ
[हे राजन् !] (त्वम्) तूने (करञ्जम्) हिंसक (उत) और (पर्ण्यम्) पालन वस्तुओं को लेनेवाले [चोर] को (अतिथिग्वस्य) अतिथियों को प्राप्त होनेवाले पुरुष के (तेजिष्ठया) अत्यन्त तेजस्वी (वर्तनी) मार्ग से (वधीः) मारा है। (त्वम्) तूने (वङ्गृदस्य) मार्ग तोड़नेवाले (अननुदः) अनुकूल न वर्तनेवाले दुष्ट के (ऋजिश्वना) सरलस्वभाव पुरुषों के बढ़ानेवाले [आप] करके (परिषूताः) घेरे हुए (शता) सैकड़ों (पुरः) दुर्गों को (अभिनत्) तोड़ा है ॥८॥
भावार्थ
परोपकारी विद्वान् अतिथियों का सत्कार करनेवाला राजा धार्मिक रीति से उपद्रवी दुष्टों का नाश करता रहे ॥८॥
टिप्पणी
८−(त्वम्) (करञ्जम्) कॄ हिंसने-अञ्जन् औणादिकः प्रत्ययः। कृणाति हिनस्तीति करञ्जस्तम्। हिंसकम् (उत) अपि च (पर्ण्यम्) धापॄवस्यज्यतिभ्यो नः। उ० ३।६। पॄ पालनपूरणयोः-नप्रत्ययः+या प्रापणे-कप्रत्ययः। पर्णानां पालनवस्तूनां यातारं ग्रहीतारं चोरम् (वधीः) हन्तेर्लुङि वधादेशोऽडभावश्च। अवधीः। हतवानसि (तेजिष्ठया) तेजस्विन्-इष्ठन्। विन्मतोर्लुक्। पा० ।३।६। इति विनो लुक्। अतिशयेन तेजस्विन्या (अतिथिग्वस्य) अतिथि+गमेः-औणादिको ड्वप्रत्ययः। अतिथीनां विदुषां पुरुषाणां प्रापकस्य (वर्तनी) वृतु वर्तने-ल्युट्, ङीप्। सुपां सुलुक्०। पा० ७।१।३९। इति विभक्तेः पूर्वसवर्णदीर्घः। वर्तन्या पथा (त्वम्) (शता) शतानि (वङ्गृदस्य) दिवेर्ऋ। उ० २।९९। वगि गतौ-ऋप्रत्ययः+दो अवखण्डने-कप्रत्ययः। यो वङ्गॄन् मार्गान् द्यति खण्डयतीति तस्य। सन्मार्गभेदकस्य (अभिनत्) भिदिर् विदारणे-लङ् सिपि। इतश्च। पा० ३।४।१००। इकारलोपः। हलङ्याब्भ्यो०। पा० ६।१।६८। इति सकारलोपः। दश्च। पा० ८।२।७। इति रुत्वदकारयोर्विकल्पः। अभिनः। त्वं भिन्नवानसि (पुरः) शत्रुदुर्गान् (अननुदः) अननु+ददातेः-क्विप्। योऽनुकूलं न ददाति तस्य (परिषूताः) षू प्ररणे-क्त। परिवेष्टिताः (ऋजिश्वना) इगुपधात् कित्। उ० ४।१२०। ऋज आर्जवे-इन्, स च कित्। श्वन्नुक्षन्पूषन्०। उ० १।१९। टुओश्वि गतिवृद्ध्योः-कनिन्। ऋजीनां सरलस्वभावानां वर्धकेन त्वया ॥
विषय
"करञ्ज, पर्णय व वंगद' का विनाश
पदार्थ
१. (त्वम्) = तू (करजम्) = [किरति विक्षिपति धार्मिकान्] धार्मिकों को पीड़ित करने की वृत्ति को तथा (पर्णयम्) = [पर्णानि परप्राप्तानि वस्तूनि याति द०] चोरी की वृत्ति को (अतिथिग्वस्य) = अतिथियों के प्रति नम्रता से जानेवाले-अतिथियज्ञ करनेवाले की (तेजिष्ठया वर्तनी) = अत्यन्त तीव्र सत्क्रिया से (वधी:) = नष्ट करता है। यह अतिथि व विद्वान्वती लोगों का आतिथ्य करता हुआ उनसे सत्प्रेरणाओं को प्राप्त करने के कारण 'करञ्ज व पर्णय' का वध कर पाता है। अपने अन्दर यह परपीड़न व चोरी की वृत्ति को नहीं आने देता। २. हे प्रभो! (त्वम्) = आप (अनानुदः) = शत्रुओं से न धकेले जाते हुए (वंगदस्य) = [विषादि पदार्थान् ददाति]-विषादि देनेवाले असुर के (शता पुर:) = सैकड़ों नगरों को (अभिनत्) = विदीर्ण करते हैं। ये घात-पात करनेवाले लोग ऐश्वर्य को खूब बढ़ा लेते हैं। प्रभु इनकी कोठियों को क्षणभर में नष्ट कर डालते हैं। बंगद की ये पुरियाँ (ऋजिश्वना) = ऋाजमार्ग से गति करनेवाले के द्वारा (परिषूता:) = चारों ओर से घेर ली जाती हैं। यह ऋजिश्वा इनका विनाश करनेवाला होता है। ऋजुमार्ग से चलनेवाला व्यक्ति वंगद बनकर कोठियाँ नहीं खड़ी करता रहता।
भावार्थ
प्रभु का स्मरण हमें करज, पर्णय व वंगृद' का वध करने में समर्थ करे। यह स्मरण हमें ऋजिश्वा बनाए।
भाषार्थ
(अतिथिग्वस्य) जिनके आगमन की कोई नियत तिथि नहीं, ऐसे योगीराजों की सेवा के लिए उनके प्रति गमन करनेवाले उपासक की (तेजिष्ठया) तीव्र संवेगवाली (वर्तनी) चित्तवृत्ति तथा उसके व्यवहार द्वारा, हे परमेश्वर! आपने उसके (करञ्जम्) वैषयिक-सुखों में मनोरञ्जन का, तथा (पर्णयम्) पत्ते के सदृश चञ्चल चेष्टाओं का (वधीः) वध कर दिया, विनाश कर दिया है। (ऋजिश्वना) ऋजु अर्थात् सत्यमार्ग पर चलनेवाले मनरूपी अश्ववाले उपासक द्वारा (परिषूताः) धकेल दी गई, (अनानुदः) और पुनः प्रेरणा प्रदान की शक्ति से रहित, (वङ्गृदस्य) कुटिल गतियों=वक्र गतियों के प्रदाता कामादि के (शत पुरः) सैकड़ों गढ़ों को (त्वम्) हे परमेश्वर! अपने (अभिनत्) तोड़-फोड़ दिया है।
टिप्पणी
[करञ्जम्=क=वैषयिक सुखभोग+रञ्जन। पर्णयम्=पर्ण (=पत्ता) की गति, अस्थिर गति, चञ्चलता। अतिथिग्वस्य=अतिथ प्रति गच्छति इति अतिथिगुः, तस्य। (वङ्गृदस्य) वक्रगतिप्रदातु। ऋजिश्वना= ऋजु+अश्व (=मन)।]
विषय
परमेश्वर और राजा।
भावार्थ
हे इन्द्र ! (त्वम्) तू (अतिथिग्वस्य) अतिथि, पूज्य पुरुषों के प्रति गौ, भूमि आदि प्रदान करने वाले उत्तम सज्जन पुरुष के (वर्तनी) मार्ग में बाधक होने वाले (करञ्जम्) कुत्सित स्वभाव वाले अथवा हिंसा व्यसनी, (उत) और (पर्णम्) पर्ण अर्थात् गतिशील रथों से, प्रयाण करने वाले शत्रु को भी (तेजिष्ठया) अपनी प्रति तेजस्विनी शक्ति से (वधीः) विनाश कर। (त्वम्) तू (वंगृदस्य) जाने के मार्गों या मर्यादाओं के विनाशक शत्रु के (शता पुरः) सैकड़ों गढ़ों को (अभिनत्) तोड़ ! (ऋजिश्वना) ऋजु, सरल मार्ग से जाने वाले धर्मात्मा पुरुष द्वारा (परिषूताः) घेरे हुए (अनानुदः) कर प्रदान न करने वाले शत्रु के (शता) सैकड़ों (पुरः) गढ़ों को (अभिनत्) तोड़।
टिप्पणी
missing
ऋषि | देवता | छन्द | स्वर
सव्य आंगिरस ऋषिः। इन्द्रो देवता। १-९ जगन्यः। १०, ११ त्रिष्टुभौ। एकादशर्चं सूक्तम्॥
इंग्लिश (4)
Subject
Self-integration
Meaning
By your ardour and brilliance you destroy the man who troubles the pious, who steals others’ money and property, and who waylays the travellers and prevents hospitality. By your own strength you rout a hundred strongholds of the purveyors of poison and exploitation and you protect the good creations and productions of people by disciplined expert masters of management.
Translation
O Almighty God, you through the glorious method and way of Atithigya. the king serving pious guests destroy the force of violence (Karajan) and Parnayan, the force that issues sense of greed. You through Rjishvana, the tendency of simplicity (created by you) or your natural way cleave through the hundred fold. Purah, the heats of enthusiasm of the breaker of righteous way of life (Vangrida) which are excessively developed and are contrary to natural dealings.
Translation
O Almighty God, you through the glorious method and way of Atithigya. the king serving pious guests destroy the force of violence (Karajan) and Parnayan, the force that issues sense of greed. You through Rjishvana, the tendency of simplicity (created by you) or your natural way cleave through the hundred fold Purah, the heats of enthusiasm of the breaker of righteous way of life (Vangrida) which are excessively developed and are contrary to natural dealings.
Translation
O mighty king or electricity, thou killest the violent enemy, equipped with speedy means of communication like cars or airships, a hindrance in the way of the persons who are worthy of respect, cows or land by thy consum¬ ing and splendorous power. Thou shatterest hundred forts of the adversary who obstructs thy communications or breaks thy regulations and does not pay tributes to thee established by straightforward negotiations.
Footnote
In case of electricity—hundred forts—hundred elements: It breaks all these its power of fission, overcoming all resistances and obstructions in the way. Griffith’s talk of demons like Kranga, Parnaya, Vangrida, Rijishvana is due to his aversion to interpret the Vedic words according to Nirukta and Nighantu.
संस्कृत (1)
सूचना
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः
८−(त्वम्) (करञ्जम्) कॄ हिंसने-अञ्जन् औणादिकः प्रत्ययः। कृणाति हिनस्तीति करञ्जस्तम्। हिंसकम् (उत) अपि च (पर्ण्यम्) धापॄवस्यज्यतिभ्यो नः। उ० ३।६। पॄ पालनपूरणयोः-नप्रत्ययः+या प्रापणे-कप्रत्ययः। पर्णानां पालनवस्तूनां यातारं ग्रहीतारं चोरम् (वधीः) हन्तेर्लुङि वधादेशोऽडभावश्च। अवधीः। हतवानसि (तेजिष्ठया) तेजस्विन्-इष्ठन्। विन्मतोर्लुक्। पा० ।३।६। इति विनो लुक्। अतिशयेन तेजस्विन्या (अतिथिग्वस्य) अतिथि+गमेः-औणादिको ड्वप्रत्ययः। अतिथीनां विदुषां पुरुषाणां प्रापकस्य (वर्तनी) वृतु वर्तने-ल्युट्, ङीप्। सुपां सुलुक्०। पा० ७।१।३९। इति विभक्तेः पूर्वसवर्णदीर्घः। वर्तन्या पथा (त्वम्) (शता) शतानि (वङ्गृदस्य) दिवेर्ऋ। उ० २।९९। वगि गतौ-ऋप्रत्ययः+दो अवखण्डने-कप्रत्ययः। यो वङ्गॄन् मार्गान् द्यति खण्डयतीति तस्य। सन्मार्गभेदकस्य (अभिनत्) भिदिर् विदारणे-लङ् सिपि। इतश्च। पा० ३।४।१००। इकारलोपः। हलङ्याब्भ्यो०। पा० ६।१।६८। इति सकारलोपः। दश्च। पा० ८।२।७। इति रुत्वदकारयोर्विकल्पः। अभिनः। त्वं भिन्नवानसि (पुरः) शत्रुदुर्गान् (अननुदः) अननु+ददातेः-क्विप्। योऽनुकूलं न ददाति तस्य (परिषूताः) षू प्ररणे-क्त। परिवेष्टिताः (ऋजिश्वना) इगुपधात् कित्। उ० ४।१२०। ऋज आर्जवे-इन्, स च कित्। श्वन्नुक्षन्पूषन्०। उ० १।१९। टुओश्वि गतिवृद्ध्योः-कनिन्। ऋजीनां सरलस्वभावानां वर्धकेन त्वया ॥
बंगाली (2)
मन्त्र विषय
মনুষ্যকর্তব্যোপদেশঃ
भाषार्थ
[হে রাজন] (ত্বম্) তুমি (করঞ্জম্) হিংসক (উত) এবং (পর্ণ্যম্) পালন বস্তুর হরণকারী [চোর]কে (অতিথিগ্বস্য) অতিথিদের প্রাপ্তকারী পুরুষের (তেজিষ্ঠয়া) অত্যন্ত তেজস্বী (বর্তনী) মার্গ দ্বারা (বধঃ) বধ করেছো। (ত্বম্) তুমি (ঋজিশ্বনা) সরলস্বভাবী পুরুষদের বর্ধনকারী, (বঙ্গৃদস্য) তুমি পথ বিনষ্টকারী (অননুদঃ) অননুকূল/প্রতিকূল আচরণকারী দুষ্টের (পরিষুতাঃ) পরিবেষ্টিত (শতাঃ) শত (পুরঃ) দূর্গ (অভিনৎ) বিনষ্ট করেছো।।৮।।
भावार्थ
পরোপকারী বিদ্বান্ অতিথিদের সৎকারকারী রাজা ধার্মিক রীতিতে উপদ্রবকারী দুষ্টদের নাশ করুক।।৮।।
भाषार्थ
(অতিথিগ্বস্য) যার আগমনের কোনো নিয়ত তিথি নেই, এমন যোগীরাজের সেবার জন্য উনার প্রতি গমনকারী উপাসকের (তেজিষ্ঠয়া) তীব্র গতিশীল (বর্তনী) চিত্তবৃত্তি তথা উহার ব্যবহার দ্বারা, হে পরমেশ্বর! আপনি তাঁর (করঞ্জম্) বিষয়-সুখে মনোরঞ্জনের, তথা (পর্ণয়ম্) পত্রের সদৃশ চঞ্চল প্রচেষ্টার (বধীঃ) বধ করেছেন, বিনাশ করেছেন। (ঋজিশ্বনা) ঋজু অর্থাৎ সত্যমার্গে গমনকারী মনরূপী অশ্বযুক্ত উপাসক দ্বারা (পরিষূতাঃ) দূরীভূত হয়েছে, (অনানুদঃ) এবং পুনঃ প্রেরণা প্রদানের শক্তি রহিত, (বঙ্গৃদস্য) কুটিল গতি=বক্র গতির প্রদাতা কামাদির (শত পুরঃ) শত আশ্রয়স্থলকে (ত্বম্) হে পরমেশ্বর! আপনি (অভিনৎ) ভঙ্গ করেছেন।
Acknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
Misc Websites, Smt. Premlata Agarwal & Sri Ashish Joshi
Conversion to Unicode/OCR By:
Dr. Naresh Kumar Dhiman (Chair Professor, MDS University, Ajmer)
Donation for Typing/OCR By:
Sri Amit Upadhyay
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
Sri Dharampal Arya
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
N/A
Co-ordination By:
Sri Virendra Agarwal