Loading...
अथर्ववेद > काण्ड 20 > सूक्त 31

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 31/ मन्त्र 4
    सूक्त - बरुः सर्वहरिर्वा देवता - हरिः छन्दः - जगती सूक्तम् - सूक्त-३१

    स्रुवे॑व यस्य॒ हरि॑णी विपे॒ततुः॒ शिप्रे॒ वाजा॑य॒ हरि॑णी॒ दवि॑ध्वतः। प्र यत्कृ॒ते च॑म॒से मर्मृ॑ज॒द्धरी॑ पी॒त्वा मद॑स्य हर्य॒तस्यान्ध॑सः ॥

    स्वर सहित पद पाठ

    स्रुवा॑ऽइव । यस्‍य॑ । हरि॑णी॒ इति॑ । वि॒ऽपे॒ततु॑: । शि॒प्रे॒ इति॑ । वाजा॒य । हरि॑णी॒ इति॑ ।‍ दवि॑ध्वत: ॥ प्र । यत् । कृ॒ते । च॒म॒से । मर्मृ॑जत् । हरी॒ इति॑ । पी॒त्वा । मद॑स्य । ह॒र्य॒तस्य॑ । अन्ध॑स: ॥३१.४॥


    स्वर रहित मन्त्र

    स्रुवेव यस्य हरिणी विपेततुः शिप्रे वाजाय हरिणी दविध्वतः। प्र यत्कृते चमसे मर्मृजद्धरी पीत्वा मदस्य हर्यतस्यान्धसः ॥

    स्वर रहित पद पाठ

    स्रुवाऽइव । यस्‍य । हरिणी इति । विऽपेततु: । शिप्रे इति । वाजाय । हरिणी इति ।‍ दविध्वत: ॥ प्र । यत् । कृते । चमसे । मर्मृजत् । हरी इति । पीत्वा । मदस्य । हर्यतस्य । अन्धस: ॥३१.४॥

    अथर्ववेद - काण्ड » 20; सूक्त » 31; मन्त्र » 4

    Meaning -
    His golden eyes, sun and moon, move and radiate light as two ladles of ghrta feed and exalt the fire, and the heaven and earth like his golden jaws move for the food, energy and advancement of life. In his created world, having tasted of the delicious and inspiring food and drink, man refines and exalts his will and understanding.

    इस भाष्य को एडिट करें
    Top