अथर्ववेद - काण्ड 20/ सूक्त 37/ मन्त्र 6
सना॒ ता त॑ इन्द्र॒ भोज॑नानि रा॒तह॑व्याय दा॒शुषे॑ सु॒दासे॑। वृष्णे॑ ते॒ हरी॒ वृष॑णा युनज्मि॒ व्यन्तु॒ ब्रह्मा॑णि पुरुशाक॒ वाज॑म् ॥
स्वर सहित पद पाठसना॑ । ता । ते॒ । इ॒न्द्र॒ । भोज॑नानि । रा॒तऽह॑व्याय । दा॒शुषे॑ । सु॒ऽदासे॑ ॥ वृष्णे॑ । ते॒ । हरी॒ इति॑ । वृष॑णा । यु॒न॒ज्मि॒ । व्यन्तु॑ । ब्रह्मा॑णि । पु॒रुऽशा॒क॒ । वाज॑म् ॥३७.६॥
स्वर रहित मन्त्र
सना ता त इन्द्र भोजनानि रातहव्याय दाशुषे सुदासे। वृष्णे ते हरी वृषणा युनज्मि व्यन्तु ब्रह्माणि पुरुशाक वाजम् ॥
स्वर रहित पद पाठसना । ता । ते । इन्द्र । भोजनानि । रातऽहव्याय । दाशुषे । सुऽदासे ॥ वृष्णे । ते । हरी इति । वृषणा । युनज्मि । व्यन्तु । ब्रह्माणि । पुरुऽशाक । वाजम् ॥३७.६॥
अथर्ववेद - काण्ड » 20; सूक्त » 37; मन्त्र » 6
Subject - lndra Devata
Meaning -
Indra, lord of light and power, those permanent gifts and protections of the world of existence you have created and granted for the oblation bearing yajaka, for the generous man of charity, and for the commander of the protective forces of humanity, and those mighty motive forces of life’s power and generosity which I harness in your service may, O lord of all ruling power, we pray, bring us all voices of Divinity, all means and modes of sustenance, and all success and progress in our life.