अथर्ववेद - काण्ड 20/ सूक्त 37/ मन्त्र 4
त्वं नृभि॑र्नृमणो दे॒ववी॑तौ॒ भूरी॑णि वृ॒त्रा ह॑र्यश्व हंसि। त्वं नि दस्युं॒ चुमु॑रिं॒ धुनिं॒ चास्वा॑पयो द॒भीत॑ये सु॒हन्तु॑ ॥
स्वर सहित पद पाठत्वम् । नृऽभि॑: । नृ॒ऽम॒न॒: । दे॒वऽवी॑ता। भूरी॑णि । वृ॒त्रा । ह॒रि॒ऽअ॒श्व॒ । हं॒सि॒ ॥ त्वम् । नि । दस्यु॑म् । चुमु॑रिम् । धुनि॑म् । च॒ । अस्वा॑पय: । द॒भीत॑ये । सु॒ऽहन्तु॑ ॥३७.४॥
स्वर रहित मन्त्र
त्वं नृभिर्नृमणो देववीतौ भूरीणि वृत्रा हर्यश्व हंसि। त्वं नि दस्युं चुमुरिं धुनिं चास्वापयो दभीतये सुहन्तु ॥
स्वर रहित पद पाठत्वम् । नृऽभि: । नृऽमन: । देवऽवीता। भूरीणि । वृत्रा । हरिऽअश्व । हंसि ॥ त्वम् । नि । दस्युम् । चुमुरिम् । धुनिम् । च । अस्वापय: । दभीतये । सुऽहन्तु ॥३७.४॥
अथर्ववेद - काण्ड » 20; सूक्त » 37; मन्त्र » 4
Subject - lndra Devata
Meaning -
O leader and commander equipped with transport, communications and armoured fighting forces, cherished and honoured ruler of the heart of the nation, in the battle business of the protection and advancement of the divinities of nature and humanity, you fight out and eliminate the cumulated forces of darkness and destruction with the assistance and cooperation of the leading people. You lay to sleep and totally destroy the violent criminal, the thief and the terrorist in order to suppress and root out the forces of negation and destruction.