Sidebar
अथर्ववेद - काण्ड 20/ सूक्त 45/ मन्त्र 2
स्तो॒त्रं रा॑धानां पते॒ गिर्वा॑हो वीर॒ यस्य॑ ते। विभू॑तिरस्तु सू॒नृता॑ ॥
स्वर सहित पद पाठस्तो॒त्रम् । रा॒धा॒ना॒म् । प॒ते॒ । गिर्वा॑ह: । वी॒र॒ । यस्य॑ । ते॒ ॥ विऽभू॑ति: । अ॒स्तु॒ । सू॒नृता॑ ॥४५.२॥
स्वर रहित मन्त्र
स्तोत्रं राधानां पते गिर्वाहो वीर यस्य ते। विभूतिरस्तु सूनृता ॥
स्वर रहित पद पाठस्तोत्रम् । राधानाम् । पते । गिर्वाह: । वीर । यस्य । ते ॥ विऽभूति: । अस्तु । सूनृता ॥४५.२॥
अथर्ववेद - काण्ड » 20; सूक्त » 45; मन्त्र » 2
Subject - India Devata
Meaning -
Indra, celebrated in the divine voice of revelation, creator and guardian of the world and its wealth, mighty lord of omnipotence, great and true is your glory, and may our praise and prayer to you be truly realised for our strength and joy of life.