Sidebar
अथर्ववेद - काण्ड 20/ सूक्त 51/ मन्त्र 3
प्र सु श्रु॒तं सु॒राध॑स॒मर्चा॑ श॒क्रम॒भिष्ट॑ये। यः सु॑न्व॒ते स्तु॑व॒ते काम्यं॒ वसु॑ स॒हस्रे॑णेव॒ मंह॑ते ॥
स्वर सहित पद पाठप्र । सु । श्रु॒तम । सु॒ऽराध॑सम् । अर्च॑ । श॒क्रम् । अ॒भिष्ठ॑ये ॥ य: । सु॒न्व॒ते । स्तु॒व॒ते । काम्य॑म् । वसु॑ । स॒हस्रे॑णऽइव । मंहते ॥५१.३॥
स्वर रहित मन्त्र
प्र सु श्रुतं सुराधसमर्चा शक्रमभिष्टये। यः सुन्वते स्तुवते काम्यं वसु सहस्रेणेव मंहते ॥
स्वर रहित पद पाठप्र । सु । श्रुतम । सुऽराधसम् । अर्च । शक्रम् । अभिष्ठये ॥ य: । सुन्वते । स्तुवते । काम्यम् । वसु । सहस्रेणऽइव । मंहते ॥५१.३॥
अथर्ववेद - काण्ड » 20; सूक्त » 51; मन्त्र » 3
Subject - Indra Devata
Meaning -
For the sake of life’s fulfilment, honour and adore Indra, renowned and mighty master and controller of the superstructure of existence, who grants desired wealth, power and honour, and augments it a thousandfold for the celebrant who seeks and works for the soma joy and excellence of life with yajnic effort.