Loading...
अथर्ववेद > काण्ड 20 > सूक्त 55

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 55/ मन्त्र 3
    सूक्त - रेभः देवता - इन्द्रः छन्दः - बृहती सूक्तम् - सूक्त-५५

    यमि॑न्द्र दधि॒षे त्वमश्वं॒ गां भा॒गमव्य॑यम्। यज॑माने सुन्व॒ति दक्षि॑णावति॒ तस्मि॒न्तं धे॑हि॒ मा प॒णौ ॥

    स्वर सहित पद पाठ

    यम् । इ॒न्द्र॒ । द॒धि॒षे । त्वम् । अश्व॑म् । गाम् । भा॒गम् । अव्य॑यम् ॥ यज॑माने । सु॒न्व॒ति । दक्षिणाऽवति । तस्मि॑न् । तम् । धे॒हि॒ । मा । प॒णौ ॥५५.३॥


    स्वर रहित मन्त्र

    यमिन्द्र दधिषे त्वमश्वं गां भागमव्ययम्। यजमाने सुन्वति दक्षिणावति तस्मिन्तं धेहि मा पणौ ॥

    स्वर रहित पद पाठ

    यम् । इन्द्र । दधिषे । त्वम् । अश्वम् । गाम् । भागम् । अव्ययम् ॥ यजमाने । सुन्वति । दक्षिणाऽवति । तस्मिन् । तम् । धेहि । मा । पणौ ॥५५.३॥

    अथर्ववेद - काण्ड » 20; सूक्त » 55; मन्त्र » 3

    Meaning -
    Indra, lord of glory, the light and energy, nourishment, knowledge and dynamism and all our share of natural and spiritual gifts of divinity which you bear and bring for us, all that, pray, vest in the generous yajamana, the soma maker and the giver of charity (who all keep these in creative circulation) but never in the uncreative, miserly hoarders and selfish exploiters.

    इस भाष्य को एडिट करें
    Top