अथर्ववेद - काण्ड 20/ सूक्त 67/ मन्त्र 6
ए॒ष स्य ते॑ त॒न्वो नृम्ण॒वर्ध॑नः॒ सह॒ ओजः॑ प्र॒दिवि॑ बा॒ह्वोर्हि॒तः। तुभ्यं॑ सु॒तो म॑घव॒न्तुभ्य॒माभृ॑त॒स्त्वम॑स्य॒ ब्राह्म॑णा॒दा तृ॒पत्पि॑ब ॥
स्वर सहित पद पाठए॒ष: । स्य । ते॒ । त॒न्व॑: । नृ॒म्ण॒ऽवर्ध॑न: । सह॑:। ओज॑: । प्र॒दिवि॑ । बा॒ह्वो: । हि॒त: ॥ तुभ्य॑म् । सु॒त: । म॒घ॒ऽव॒न् । तुभ्य॑म् । आऽभृ॑त: । त्वम् । अ॒स्य॒ । ब्राह्म॑णात् । आ । तृ॒पत् । पि॒ब॒ ॥६७.६॥
स्वर रहित मन्त्र
एष स्य ते तन्वो नृम्णवर्धनः सह ओजः प्रदिवि बाह्वोर्हितः। तुभ्यं सुतो मघवन्तुभ्यमाभृतस्त्वमस्य ब्राह्मणादा तृपत्पिब ॥
स्वर रहित पद पाठएष: । स्य । ते । तन्व: । नृम्णऽवर्धन: । सह:। ओज: । प्रदिवि । बाह्वो: । हित: ॥ तुभ्यम् । सुत: । मघऽवन् । तुभ्यम् । आऽभृत: । त्वम् । अस्य । ब्राह्मणात् । आ । तृपत् । पिब ॥६७.६॥
अथर्ववेद - काण्ड » 20; सूक्त » 67; मन्त्र » 6
Subject - Indra Devata
Meaning -
Indra, lord of wealth and power, ruler of the world, this soma is such that it would strengthen and augment the wealth and power of your body and soul. It is the very patience and fortitude and the lustre of your personality, as broad and clear as daylight, collected and consecrated in your very arms. It is distilled, seasoned, preserved and served for you only. Drink of it as a gift from the Brahmana, expert of science and bio-technology, and be happy.