अथर्ववेद - काण्ड 20/ सूक्त 67/ मन्त्र 7
यमु॒ पूर्व॒महु॑वे॒ तमि॒दं हु॑वे॒ सेदु॒ हव्यो॑ द॒दिर्यो नाम॒ पत्य॑ते। अ॑ध्व॒र्युभिः॒ प्रस्थि॑तं सो॒म्यं मधु॑ पो॒त्रात्सोमं॑ द्रविणोदः॒ पिब॑ ऋ॒तुभिः॑ ॥
स्वर सहित पद पाठयम् । ऊं॒ इति॑ । पूर्व॑म् । अहु॑वे । तम । इ॒दम् । हु॒वे॒ । स: । इत् । ऊं॒ इति॑ । हव्य॑: । द॒दि: । य: । नाम॑ । पत्य॑ते ॥ अ॒ध्व॒र्युभि॑: । प्रऽस्थि॑तम् । सो॒म्यम् । मधु॑ । पो॒त्रात् । सोम॑म् । द्र॒वि॒ण॒:ऽद॒: । पिब॑ । ऋ॒तुऽभि॑: ॥६७.७॥
स्वर रहित मन्त्र
यमु पूर्वमहुवे तमिदं हुवे सेदु हव्यो ददिर्यो नाम पत्यते। अध्वर्युभिः प्रस्थितं सोम्यं मधु पोत्रात्सोमं द्रविणोदः पिब ऋतुभिः ॥
स्वर रहित पद पाठयम् । ऊं इति । पूर्वम् । अहुवे । तम । इदम् । हुवे । स: । इत् । ऊं इति । हव्य: । ददि: । य: । नाम । पत्यते ॥ अध्वर्युभि: । प्रऽस्थितम् । सोम्यम् । मधु । पोत्रात् । सोमम् । द्रविण:ऽद: । पिब । ऋतुऽभि: ॥६७.७॥
अथर्ववेद - काण्ड » 20; सूक्त » 67; मन्त्र » 7
Subject - Indra Devata
Meaning -
Whom I ever invoke and worship, him alone I invoke and serve and worship now. He alone is the giver, he alone is the master, he alone is the ruler, he alone for sure is the lord worthy of invocation, invitation, service, yajna and worship. O lord giver of the wealth of life, abundant and infinite, receive and drink this honey sweet of soma prepared and refined by the loving, faithful and non-violent priests according to the seasons. Take it from the sacred cup and drink to your heart’s desire.