Loading...
अथर्ववेद > काण्ड 20 > सूक्त 68

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 68/ मन्त्र 9
    सूक्त - मधुच्छन्दाः देवता - इन्द्रः छन्दः - गायत्री सूक्तम् - सूक्त-६८

    तं त्वा॒ वाजे॑षु वा॒जिनं॑ वा॒जया॑मः शतक्रतो। धना॑नामिन्द्र सा॒तये॑ ॥

    स्वर सहित पद पाठ

    तम् । त्वा॒ । वाजे॑षु । वा॒जिन॑म् । वा॒जया॑म: । श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो ॥ धना॑नाम् । इ॒न्द्र॒ । सा॒तये॑ ॥६८.९॥


    स्वर रहित मन्त्र

    तं त्वा वाजेषु वाजिनं वाजयामः शतक्रतो। धनानामिन्द्र सातये ॥

    स्वर रहित पद पाठ

    तम् । त्वा । वाजेषु । वाजिनम् । वाजयाम: । शतक्रतो इति शतऽक्रतो ॥ धनानाम् । इन्द्र । सातये ॥६८.९॥

    अथर्ववेद - काण्ड » 20; सूक्त » 68; मन्त्र » 9

    Meaning -
    Indra, lord of light and power, hero of a hundred yajnic creations, we celebrate your glory of speed and success in the battles of humanity for the achievement of the wealth of life and prosperity of the people.

    इस भाष्य को एडिट करें
    Top