अथर्ववेद - काण्ड 20/ सूक्त 74/ मन्त्र 3
नि ष्वा॑पया मिथू॒दृशा॑ स॒स्तामबु॑ध्यमाने। आ तू न॑ इन्द्र शंसय॒ गोष्वश्वे॑षु शु॒भ्रिषु॑ स॒हस्रे॑षु तुवीमघ ॥
स्वर सहित पद पाठनि । स्वा॒प॒य॒ । मि॒थु॒ऽदृशा॑ । स॒स्ताम् । अबु॑ध्यमाने॒ । इति॑ । आ । तु । न॒: । इ॒न्द्र॒ । शं॒स॒य॒ । गोषु॑ । अश्वे॑षु । शु॒भ्रिषु॑ । स॒हस्रे॑षु । तु॒वि॒ऽम॒घ॒ ॥७४.३॥
स्वर रहित मन्त्र
नि ष्वापया मिथूदृशा सस्तामबुध्यमाने। आ तू न इन्द्र शंसय गोष्वश्वेषु शुभ्रिषु सहस्रेषु तुवीमघ ॥
स्वर रहित पद पाठनि । स्वापय । मिथुऽदृशा । सस्ताम् । अबुध्यमाने । इति । आ । तु । न: । इन्द्र । शंसय । गोषु । अश्वेषु । शुभ्रिषु । सहस्रेषु । तुविऽमघ ॥७४.३॥
अथर्ववेद - काण्ड » 20; सूक्त » 74; मन्त्र » 3
Subject - In dr a Devata
Meaning -
Indra, glorious lord of vitality, vision and will to live, eliminate the phantom of illusion and sloth of body and mind which mislead and depress, and let us awake and rise to a splendid state of a thousand-fold brilliance of knowledge, generous prosperity and fast advancement.