अथर्ववेद - काण्ड 20/ सूक्त 74/ मन्त्र 6
पता॑ति कुण्डृ॒णाच्या॑ दू॒रं वातो॒ वना॒दधि॑। आ तू न॑ इन्द्र शंसय॒ गोष्वश्वे॑षु शु॒भ्रिषु॑ स॒हस्रे॑षु तुवीमघ ॥
स्वर सहित पद पाठपता॑ति । कु॒ण्डृ॒णाच्या॑ । दू॒रम् । वात॑: । वना॑त् । अधि॑ । आ । तु । न॒: । इ॒न्द्र॒ । शं॒स॒य॒ । गोषु॑ । अश्वे॑षु । शु॒भ्रिषु॑ । स॒हस्रे॑षु । तु॒वि॒ऽम॒घ॒ ॥७४.६॥
स्वर रहित मन्त्र
पताति कुण्डृणाच्या दूरं वातो वनादधि। आ तू न इन्द्र शंसय गोष्वश्वेषु शुभ्रिषु सहस्रेषु तुवीमघ ॥
स्वर रहित पद पाठपताति । कुण्डृणाच्या । दूरम् । वात: । वनात् । अधि । आ । तु । न: । इन्द्र । शंसय । गोषु । अश्वेषु । शुभ्रिषु । सहस्रेषु । तुविऽमघ ॥७४.६॥
अथर्ववेद - काण्ड » 20; सूक्त » 74; मन्त्र » 6
Subject - In dr a Devata
Meaning -
The wind blows over the forest and clusters of lotus, over and across the world and soars high with the rays of light in waves up and down. Indra, lord of light and winds, commanding the wealth of the worlds, inspire and establish us in a splendid state of thousand beauties, generosities of the cow and mother earth and the speed of winds.