अथर्ववेद - काण्ड 20/ सूक्त 87/ मन्त्र 3
ज॑ज्ञा॒नः सोमं॒ सह॑से पपाथ॒ प्र ते॑ मा॒ता म॑हि॒मान॑मुवाच। एन्द्र॑ पप्राथो॒र्वन्तरि॑क्षं यु॒धा दे॒वेभ्यो॒ वरि॑वश्चकर्थ ॥
स्वर सहित पद पाठज॒ज्ञा॒न: । सोम॑म् । सह॑से । प॒पा॒थ॒ । प्र । ते॒ । मा॒ता । म॒हि॒मान॑म् । उ॒वा॒च॒ ॥ आ । इ॒न्द्र॒ । प॒प्रा॒थ॒ । उ॒रु । अ॒न्तरि॑क्षम् । यु॒धा । दे॒वेभ्य॑: । वरि॑व: । च॒क॒र्थ॒ ॥८७.३॥
स्वर रहित मन्त्र
जज्ञानः सोमं सहसे पपाथ प्र ते माता महिमानमुवाच। एन्द्र पप्राथोर्वन्तरिक्षं युधा देवेभ्यो वरिवश्चकर्थ ॥
स्वर रहित पद पाठजज्ञान: । सोमम् । सहसे । पपाथ । प्र । ते । माता । महिमानम् । उवाच ॥ आ । इन्द्र । पप्राथ । उरु । अन्तरिक्षम् । युधा । देवेभ्य: । वरिव: । चकर्थ ॥८७.३॥
अथर्ववेद - काण्ड » 20; सूक्त » 87; मन्त्र » 3
Subject - India Devata
Meaning -
Aware of the self, knowing your tasks in life, recognising your powers and potentials, dedicated to your yajna and your yajnic performers, you drank the soma of initiation for the realisation of your power, patience and passion, and Mother Nature spoke to you and dedicated you to the Infinite and Omnipotent. You fought with courage and fortitude, achieved wondrous peace and prosperity with your warriors for noble humanity, and rose to the skies with honour and fame.