अथर्ववेद - काण्ड 20/ सूक्त 87/ मन्त्र 7
सूक्त - वसिष्ठः
देवता - इन्द्रः, बृहस्पतिः
छन्दः - त्रिष्टुप्
सूक्तम् - सूक्त-८७
बृह॑स्पते यु॒वमिन्द्र॑श्च॒ वस्वो॑ दि॒व्यस्ये॑शाथे उ॒त पा॑र्थिवस्य। ध॒त्तं र॒यिं स्तु॑व॒ते की॒रये॑ चिद्यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥
स्वर सहित पद पाठबृह॑स्पते । यु॒वम् । इन्द्र॑: । च॒ । वस्व॑: । दि॒व्यस्य॑ । ई॒शा॒थे॒ इति॑ । उ॒त । पार्थि॑वस्य ॥ ध॒त्तम् । र॒यिम् । स्तु॒व॒ते । की॒रये॑ । चि॒त् । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभि॑: । सदा॑ । न॒: ॥८७.७॥
स्वर रहित मन्त्र
बृहस्पते युवमिन्द्रश्च वस्वो दिव्यस्येशाथे उत पार्थिवस्य। धत्तं रयिं स्तुवते कीरये चिद्यूयं पात स्वस्तिभिः सदा नः ॥
स्वर रहित पद पाठबृहस्पते । युवम् । इन्द्र: । च । वस्व: । दिव्यस्य । ईशाथे इति । उत । पार्थिवस्य ॥ धत्तम् । रयिम् । स्तुवते । कीरये । चित् । यूयम् । पात । स्वस्तिऽभि: । सदा । न: ॥८७.७॥
अथर्ववेद - काण्ड » 20; सूक्त » 87; मन्त्र » 7
Subject - India Devata
Meaning -
Brhaspati, lord of the vast universe, Indra, omnipotent and illustrious ruler, you are the lord of the beauty and majesty of the light of heaven and wealths of the earth. You alone rule and order these. Pray bear and bring light and wealth to bless the celebrant and the worshipper. O lord and divinities of nature and humanity, protect and promote us with all modes and means of peace, prosperity and excellence all ways all time.