अथर्ववेद - काण्ड 20/ सूक्त 88/ मन्त्र 5
स सु॒ष्टुभा॒ स ऋक्व॑ता ग॒णेन॑ व॒लं रु॑रोज फलि॒गं रवे॑ण। बृह॒स्पति॑रु॒स्रिया॑ हव्य॒सूदः॒ कनि॑क्रद॒द्वाव॑शती॒रुदा॑जत् ॥
स्वर सहित पद पाठस: । सु॒ऽस्तु॒भा॑ । स: । ऋक्व॑ता । ग॒णेन॑ । व॒लम् । रु॒रो॒ज॒ । फ॒लि॒ऽगम् । र॒वे॑ण ॥ बृह॒स्पति॑: । उ॒स्रिया॑: । ह॒व्य॒ऽसूद॑: । कनि॑क्रदत् । वाव॑शती: । उत् । आ॒ज॒त् ॥८८.५॥
स्वर रहित मन्त्र
स सुष्टुभा स ऋक्वता गणेन वलं रुरोज फलिगं रवेण। बृहस्पतिरुस्रिया हव्यसूदः कनिक्रदद्वावशतीरुदाजत् ॥
स्वर रहित पद पाठस: । सुऽस्तुभा । स: । ऋक्वता । गणेन । वलम् । रुरोज । फलिऽगम् । रवेण ॥ बृहस्पति: । उस्रिया: । हव्यऽसूद: । कनिक्रदत् । वावशती: । उत् । आजत् ॥८८.५॥
अथर्ववेद - काण्ड » 20; सूक्त » 88; मन्त्र » 5
Subject - Brhaspati Devata
Meaning -
With a mighty jubilant roar of thunder and terrible shower of electric energy, Brhaspati breaks the crooked cloud, releases the showers, activates the produ¬ ction of food for holy offerings and wins the gratitude of the green earth, fertile cows and rejoicing humanity.