Loading...
अथर्ववेद > काण्ड 20 > सूक्त 89

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 89/ मन्त्र 4
    सूक्त - कृष्णः देवता - इन्द्रः छन्दः - त्रिष्टुप् सूक्तम् - सूक्त-८९

    त्वां जना॑ ममस॒त्येष्वि॑न्द्र सन्तस्था॒ना वि ह्व॑यन्ते समी॒के। अत्रा॒ युजं॑ कृणुते॒ यो ह॒विष्मा॑न्नासुन्वता स॒ख्यं व॑ष्टि॒ शूरः॑ ॥

    स्वर सहित पद पाठ

    त्वाम् । जना॑: । म॒म॒ऽस॒त्येषु॑ । इ॒न्द्र॒ । स॒म्ऽत॒स्था॒ना: । वि । ह्व॒य॒न्ते॒ । स॒म्ऽई॒के ॥ अत्र॑ । युज॑म् । कृ॒णु॒ते॒ । य: । ह॒विष्मा॑न् । न । असु॑न्वत । स॒ख्यम् । व॒ष्टि॒ । शूर॑: ॥८९.४॥


    स्वर रहित मन्त्र

    त्वां जना ममसत्येष्विन्द्र सन्तस्थाना वि ह्वयन्ते समीके। अत्रा युजं कृणुते यो हविष्मान्नासुन्वता सख्यं वष्टि शूरः ॥

    स्वर रहित पद पाठ

    त्वाम् । जना: । ममऽसत्येषु । इन्द्र । सम्ऽतस्थाना: । वि । ह्वयन्ते । सम्ऽईके ॥ अत्र । युजम् । कृणुते । य: । हविष्मान् । न । असुन्वत । सख्यम् । वष्टि । शूर: ॥८९.४॥

    अथर्ववेद - काण्ड » 20; सूक्त » 89; मन्त्र » 4

    Meaning -
    Indra, people invoke you for help in contests of righteousness and call upon you while they march to the battle. Here too, however, he alone wins his help who offers faith and yajna, because the mighty one does not love, nor recognise, the friendship of the selfish and the non-performer of Soma-yajna. Indra, people invoke you for help in contests of righteousness and call upon you while they march to the battle. Here too, however, he alone wins his help who offers faith and yajna, because the mighty one does not love, nor recognise, the friendship of the selfish and the non-performer of Soma-yajna.

    इस भाष्य को एडिट करें
    Top