Sidebar
अथर्ववेद - काण्ड 20/ सूक्त 90/ मन्त्र 2
जना॑य चि॒द्य ईव॑ते उ लो॒कं बृह॒स्पति॑र्दे॒वहू॑तौ च॒कार॑। घ्नन्वृ॒त्राणि॒ वि पुरो॑ दर्दरीति॒ जयं॒ छत्रूं॑र॒मित्रा॑न्पृ॒त्सु साह॑न् ॥
स्वर सहित पद पाठजना॑य । चि॒त् । व: । ईव॑ते । ऊं॒ इति॑ । लो॒कम् । बृह॒स्पति॑: । दे॒वऽहू॑तौ । च॒कार॑ ॥ घ्नन् । वृ॒त्राणि॑ । वि । पुर॑: । द॒र्द॒री॒ति॒ । जय॑न् । शत्रू॑न् । अ॒मित्रा॑न् । पृ॒त्सु । सह॑न् ॥९०.२॥
स्वर रहित मन्त्र
जनाय चिद्य ईवते उ लोकं बृहस्पतिर्देवहूतौ चकार। घ्नन्वृत्राणि वि पुरो दर्दरीति जयं छत्रूंरमित्रान्पृत्सु साहन् ॥
स्वर रहित पद पाठजनाय । चित् । व: । ईवते । ऊं इति । लोकम् । बृहस्पति: । देवऽहूतौ । चकार ॥ घ्नन् । वृत्राणि । वि । पुर: । दर्दरीति । जयन् । शत्रून् । अमित्रान् । पृत्सु । सहन् ॥९०.२॥
अथर्ववेद - काण्ड » 20; सूक्त » 90; मन्त्र » 2
Subject - Brhaspati Devata
Meaning -
Brhaspati, lord ruler of all, is he who, for the people in need, creates and gives a world of beauty and plenty when they approach him in the mood and spirit of supplication and prayer. When people invoke the divine lord, he breaks the thickest clouds of darkness and suffering, shatters the strongholds of exploitation and slavery, and challenges and wins over enemies and adversaries standing up in arms against humanity.