Loading...
अथर्ववेद > काण्ड 3 > सूक्त 13

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 3/ सूक्त 13/ मन्त्र 2
    सूक्त - भृगुः देवता - इन्द्रः छन्दः - अनुष्टुप् सूक्तम् - आपो देवता सूक्त

    यत्प्रेषि॑ता॒ वरु॑णे॒नाच्छीभं॑ स॒मव॑ल्गत। तदा॑प्नो॒दिन्द्रो॑ वो य॒तीस्तस्मा॒दापो॒ अनु॑ ष्ठन ॥

    स्वर सहित पद पाठ

    यत् । प्रऽइ॑षिता: । वरु॑णेन । आत् । शीभ॑म् । स॒म्ऽअव॑ल्गत । तत् । आ॒प्नो॒त् । इन्द्र॑: । व॒: । य॒ती: । तस्मा॑त् । आप॑: । अनु॑ । स्थ॒न॒ ॥१३.२॥


    स्वर रहित मन्त्र

    यत्प्रेषिता वरुणेनाच्छीभं समवल्गत। तदाप्नोदिन्द्रो वो यतीस्तस्मादापो अनु ष्ठन ॥

    स्वर रहित पद पाठ

    यत् । प्रऽइषिता: । वरुणेन । आत् । शीभम् । सम्ऽअवल्गत । तत् । आप्नोत् । इन्द्र: । व: । यती: । तस्मात् । आप: । अनु । स्थन ॥१३.२॥

    अथर्ववेद - काण्ड » 3; सूक्त » 13; मन्त्र » 2

    Meaning -
    Activated by Varuna, the sun, in the region of light, you move fast together, then Indra, electric energy in the middle regions, receives and joins you for catalysis, and thereby catalysed, you become ‘apah’, i.e., waters received and pervaded by electricity. Therefore you are ‘apah’, received, pervaded and worth receiving.

    इस भाष्य को एडिट करें
    Top