अथर्ववेद - काण्ड 3/ सूक्त 13/ मन्त्र 5
सूक्त - भृगुः
देवता - वरुणः, सिन्धुः, आपः
छन्दः - विराड्जगती
सूक्तम् - आपो देवता सूक्त
आपो॑ भ॒द्रा घृ॒तमिदाप॑ आसन्न॒ग्नीषोमौ॑ बिभ्र॒त्याप॒ इत्ताः। ती॒व्रो रसो॑ मधु॒पृचा॑मरंग॒म आ मा॑ प्रा॒णेन॑ स॒ह वर्च॑सा गमेत् ॥
स्वर सहित पद पाठआप॑: । भ॒द्रा: । घृ॒तम् । इत् । आप॑: । आ॒स॒न् । अ॒ग्नीषोमौ॑ । बि॒भ्र॒ती॒ । आप॑: । इत् । ता: । ती॒व्र: । रस॑: । म॒धु॒ऽपृचा॑म् । अ॒र॒म्ऽग॒म: । आ । मा॒ । प्रा॒णेन॑ । स॒ह । वर्च॑सा । ग॒मे॒त् ॥१३.५॥
स्वर रहित मन्त्र
आपो भद्रा घृतमिदाप आसन्नग्नीषोमौ बिभ्रत्याप इत्ताः। तीव्रो रसो मधुपृचामरंगम आ मा प्राणेन सह वर्चसा गमेत् ॥
स्वर रहित पद पाठआप: । भद्रा: । घृतम् । इत् । आप: । आसन् । अग्नीषोमौ । बिभ्रती । आप: । इत् । ता: । तीव्र: । रस: । मधुऽपृचाम् । अरम्ऽगम: । आ । मा । प्राणेन । सह । वर्चसा । गमेत् ॥१३.५॥
अथर्ववेद - काण्ड » 3; सूक्त » 13; मन्त्र » 5
Subject - Water
Meaning -
Waters are good and auspicious, they are ghrta, givers of splendour. They bear Agni and Soma, heat and cold, oxygen and hydrogen, positive and negative electric currents. May the inspiring spirit of these honeyed waters come to me auspiciously and bless me with pranic energy and splendid aura of personality.