Loading...
अथर्ववेद > काण्ड 3 > सूक्त 19

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 3/ सूक्त 19/ मन्त्र 5
    सूक्त - वसिष्ठः देवता - विश्वेदेवाः, चन्द्रमाः, इन्द्रः छन्दः - त्रिष्टुप् सूक्तम् - अजरक्षत्र

    ए॒षाम॒हमायु॑धा॒ सं स्या॑म्ये॒षां रा॒ष्ट्रं सु॒वीरं॑ वर्धयामि। ए॒षां क्ष॒त्रम॒जर॑मस्तु जि॒ष्ण्वे॒षां चि॒त्तं विश्वे॑ऽवन्तु दे॒वाः ॥

    स्वर सहित पद पाठ

    ए॒षाम् । अ॒हम् । आयु॑धा । सम् । स्या॒मि॒। ए॒षाम् । रा॒ष्ट्रम् । सु॒ऽवीर॑म् । व॒र्ध॒या॒मि॒ । ए॒षाम् । क्ष॒त्रम् । अ॒जर॑म् । अ॒स्तु॒ । जि॒ष्णु । ए॒षाम् । चि॒त्तम् । विश्वे॑ । अ॒व॒न्तु॒ । दे॒वा: ॥१९.५॥


    स्वर रहित मन्त्र

    एषामहमायुधा सं स्याम्येषां राष्ट्रं सुवीरं वर्धयामि। एषां क्षत्रमजरमस्तु जिष्ण्वेषां चित्तं विश्वेऽवन्तु देवाः ॥

    स्वर रहित पद पाठ

    एषाम् । अहम् । आयुधा । सम् । स्यामि। एषाम् । राष्ट्रम् । सुऽवीरम् । वर्धयामि । एषाम् । क्षत्रम् । अजरम् । अस्तु । जिष्णु । एषाम् । चित्तम् । विश्वे । अवन्तु । देवा: ॥१९.५॥

    अथर्ववेद - काण्ड » 3; सूक्त » 19; मन्त्र » 5

    Meaning -
    I sharpen and sophisticate their arms and armaments, I raise and advance the Rashtra of the brave. May the Rashtra of these heroes be undecaying and imperishable, and victorious, and may the divinities of the world protect and promote the unity of their mind and resolve.

    इस भाष्य को एडिट करें
    Top