अथर्ववेद - काण्ड 3/ सूक्त 21/ मन्त्र 4
यो दे॒वो वि॒श्वाद्यमु॒ काम॑मा॒हुर्यं दा॒तारं॑ प्रतिगृ॒ह्णन्त॑मा॒हुः। यो धीरः॑ श॒क्रः प॑रि॒भूरदा॑भ्य॒स्तेभ्यो॑ अ॒ग्निभ्यो॑ हु॒तम॑स्त्वे॒तत् ॥
स्वर सहित पद पाठय: । दे॒व: । वि॒श्व॒ऽअत् । यम् । ऊं॒ इति॑ । काम॑म् । आ॒हु: । यम् । दा॒तार॑म् । प्र॒ति॒ऽगृ॒ह्णन्त॑म् । आ॒हु: ।य: । धीर॑: । श॒क्र: । प॒रि॒ऽभू: । अदा॑भ्य: । तेभ्य॑: । अ॒ग्निऽभ्य॑: । हु॒तम् । अ॒स्तु॒ । ए॒तत् ॥२१.४॥
स्वर रहित मन्त्र
यो देवो विश्वाद्यमु काममाहुर्यं दातारं प्रतिगृह्णन्तमाहुः। यो धीरः शक्रः परिभूरदाभ्यस्तेभ्यो अग्निभ्यो हुतमस्त्वेतत् ॥
स्वर रहित पद पाठय: । देव: । विश्वऽअत् । यम् । ऊं इति । कामम् । आहु: । यम् । दातारम् । प्रतिऽगृह्णन्तम् । आहु: ।य: । धीर: । शक्र: । परिऽभू: । अदाभ्य: । तेभ्य: । अग्निऽभ्य: । हुतम् । अस्तु । एतत् ॥२१.४॥
अथर्ववेद - काण्ड » 3; सूक्त » 21; मन्त्र » 4
Subject - Divine Energy, Kama Fire and Peace
Meaning -
That fire divine which consumes the world of existence, which they call ‘Kama’, the passion of love for life, which they say is the giver as well as the receiver, constant, invariable, mighty, universal and overpowering, indomitable, to all these fires, this oblation is offered in homage for peace.