Loading...
अथर्ववेद > काण्ड 3 > सूक्त 26

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 3/ सूक्त 26/ मन्त्र 5
    सूक्त - अथर्वा देवता - सौषधिका निलिम्पाः छन्दः - जगती सूक्तम् - दिक्षु आत्मारक्षा सूक्त

    ये॒स्यां स्थ ध्रु॒वायां॑ दि॒शि नि॑लि॒म्पा नाम॑ दे॒वास्तेषां॑ व॒ ओष॑धी॒रिष॑वः। ते नो॑ मृडत॒ ते नोऽधि॑ ब्रूत॒ तेभ्यो॑ वो॒ नम॒स्तेभ्यो॑ वः॒ स्वाहा॑ ॥

    स्वर सहित पद पाठ

    ये । अ॒स्याम् । स्थ । ध्रु॒वाया॑म् । दि॒शि । नि॒ऽलि॒म्पा: । नाम॑ । दे॒वा: । तेषा॑म् । व॒: । ओष॑धी: । इष॑व: । ते । न॒: । मृ॒ड॒त॒ । ते । न॒: । अधि॑ । ब्रू॒त॒ । तेभ्य॑: । व॒: । नम॑: । तेभ्य॑: । व॒: । स्वाहा॑ ॥२६.५॥


    स्वर रहित मन्त्र

    येस्यां स्थ ध्रुवायां दिशि निलिम्पा नाम देवास्तेषां व ओषधीरिषवः। ते नो मृडत ते नोऽधि ब्रूत तेभ्यो वो नमस्तेभ्यो वः स्वाहा ॥

    स्वर रहित पद पाठ

    ये । अस्याम् । स्थ । ध्रुवायाम् । दिशि । निऽलिम्पा: । नाम । देवा: । तेषाम् । व: । ओषधी: । इषव: । ते । न: । मृडत । ते । न: । अधि । ब्रूत । तेभ्य: । व: । नम: । तेभ्य: । व: । स्वाहा ॥२६.५॥

    अथर्ववेद - काण्ड » 3; सूक्त » 26; मन्त्र » 5

    Meaning -
    O Devas who abide below in the nether quarter, your name, action and identity in the essence being ‘Nilimpas’, stationed and fixed, your equipment being ‘oshadhayah’, herbs, sanatives and food, pray be kind and gracious to us, keep on speaking to us, never fail to communicate. Honour and salutations to you in homage in truth of thought, word and deed!

    इस भाष्य को एडिट करें
    Top