अथर्ववेद - काण्ड 3/ सूक्त 3/ मन्त्र 6
सूक्त - अथर्वा
देवता - इन्द्रः
छन्दः - अनुष्टुप्
सूक्तम् - स्वराजपुनः स्थापन सूक्त
यस्ते॒ हवं॑ वि॒वद॑त्सजा॒तो यश्च॒ निष्ट्यः॑। अपा॑ञ्चमिन्द्र॒ तं कृ॒त्वाथे॒ममि॒हाव॑ गमय ॥
स्वर सहित पद पाठय: । ते॒ । हव॑म् । वि॒ऽवद॑त् । स॒ऽजा॒त: । य: । च॒ । निष्ट्य॑: ।अपा॑ञ्चम् । इ॒न्द्र॒ । तम् । कृ॒त्वा । अथ॑ । इ॒मम् । इ॒ह । अव॑ । ग॒म॒य॒ ॥३.६॥
स्वर रहित मन्त्र
यस्ते हवं विवदत्सजातो यश्च निष्ट्यः। अपाञ्चमिन्द्र तं कृत्वाथेममिहाव गमय ॥
स्वर रहित पद पाठय: । ते । हवम् । विऽवदत् । सऽजात: । य: । च । निष्ट्य: ।अपाञ्चम् । इन्द्र । तम् । कृत्वा । अथ । इमम् । इह । अव । गमय ॥३.६॥
अथर्ववेद - काण्ड » 3; सूक्त » 3; मन्त्र » 6
Subject - Re-establishment of Order
Meaning -
Whoever be your equal and close and whoever lower and alienated that opposes your call or the nation’s call on you to the ruling seat of authority, keep him out and notify, and later if he recants and cooperates, call him in here and let him understand for his own good.