अथर्ववेद - काण्ड 3/ सूक्त 30/ मन्त्र 2
सूक्त - अथर्वा
देवता - चन्द्रमा, सांमनस्यम्
छन्दः - अनुष्टुप्
सूक्तम् - सांमनस्य सूक्त
अनु॑व्रतः पि॒तुः पु॒त्रो मा॒त्रा भ॑वतु॒ संम॑नाः। जा॒या पत्ये॒ मधु॑मतीं॒ वाचं॑ वदतु शन्ति॒वाम् ॥
स्वर सहित पद पाठअनु॑ऽव्रत: । पि॒तु: । पु॒त्र । मा॒त्रा । भ॒व॒तु॒ । सम्ऽम॑ना: । जा॒या । पत्ये॑ । मधु॑ऽमतीम् । वाच॑म् । व॒द॒तु॒ । श॒न्ति॒ऽवाम् ॥३०.२॥
स्वर रहित मन्त्र
अनुव्रतः पितुः पुत्रो मात्रा भवतु संमनाः। जाया पत्ये मधुमतीं वाचं वदतु शन्तिवाम् ॥
स्वर रहित पद पाठअनुऽव्रत: । पितु: । पुत्र । मात्रा । भवतु । सम्ऽमना: । जाया । पत्ये । मधुऽमतीम् । वाचम् । वदतु । शन्तिऽवाम् ॥३०.२॥
अथर्ववेद - काण्ड » 3; सूक्त » 30; मन्त्र » 2
Subject - Love and Unity
Meaning -
Let son be dedicated to father, one at heart and in mind, and with mother, in love and loyalty to family values and tradition. Let wife speak to husband in words sweet as honey conducive to love and peace in the family.