अथर्ववेद - काण्ड 3/ सूक्त 8/ मन्त्र 2
सूक्त - अथर्वा
देवता - धाता, सविता, इन्द्रः, त्वष्टा, अदितिः
छन्दः - जगती
सूक्तम् - राष्ट्रधारण सूक्त
धा॒ता रा॒तिः स॑वि॒तेदं जु॑षन्ता॒मिन्द्र॒स्त्वष्टा॒ प्रति॑ हर्यन्तु मे॒ वचः॑। हु॒वे दे॒वीमदि॑तिं॒ शूर॑पुत्रां सजा॒तानां॑ मध्यमे॒ष्ठा यथासा॑नि ॥
स्वर सहित पद पाठधा॒ता । रा॒ति: । स॒वि॒ता । इ॒दम् । जु॒ष॒न्ता॒म् । इन्द्र॑: । त्वष्टा॑ । प्रति॑ । ह॒र्य॒न्तु॒ । मे॒ । वच॑: । हु॒वे । दे॒वीम् । अदि॑तिम् । शूर॑ऽपुत्राम् । स॒ऽजा॒ताना॑म् । म॒ध्य॒मे॒ऽस्था: । यथा॑ । असा॑नि ॥८.२॥
स्वर रहित मन्त्र
धाता रातिः सवितेदं जुषन्तामिन्द्रस्त्वष्टा प्रति हर्यन्तु मे वचः। हुवे देवीमदितिं शूरपुत्रां सजातानां मध्यमेष्ठा यथासानि ॥
स्वर रहित पद पाठधाता । राति: । सविता । इदम् । जुषन्ताम् । इन्द्र: । त्वष्टा । प्रति । हर्यन्तु । मे । वच: । हुवे । देवीम् । अदितिम् । शूरऽपुत्राम् । सऽजातानाम् । मध्यमेऽस्था: । यथा । असानि ॥८.२॥
अथर्ववेद - काण्ड » 3; सूक्त » 8; मन्त्र » 2
Subject - Rashtra Unity
Meaning -
May Dhata, supreme controller and sustainer of the world order, Rati, powers that produce and give, Savita, creative energisers and inspirers, Tvashta, makers of new things and forms of life, listen favourably to my words and wishes. I pray to divine Mother Nature, earth mother of the brave, so that I may abide at the centre of equals over the earth, indivisibe, inviolable as she is.