अथर्ववेद - काण्ड 4/ सूक्त 20/ मन्त्र 3
सूक्त - मातृनामा
देवता - मातृनामौषधिः
छन्दः - अनुष्टुप्
सूक्तम् - पिशाचक्षयण सूक्त
दि॒व्यस्य॑ सुप॒र्णस्य॒ तस्य॑ हासि क॒नीनि॑का। सा भूमि॒मा रु॑रोहिथ व॒ह्यं श्रा॒न्ता व॒धूरि॑व ॥
स्वर सहित पद पाठदि॒व्यस्य॑ । सु॒ऽप॒र्णस्य॑ । तस्य॑ । ह॒ । अ॒सि॒ । क॒नीनि॑का । सा । भूमि॑म् । आ । रु॒रो॒हि॒थ॒ । व॒ह्यम् । श्रा॒न्ता । व॒धू:ऽइ॑व ॥२०.३॥
स्वर रहित मन्त्र
दिव्यस्य सुपर्णस्य तस्य हासि कनीनिका। सा भूमिमा रुरोहिथ वह्यं श्रान्ता वधूरिव ॥
स्वर रहित पद पाठदिव्यस्य । सुऽपर्णस्य । तस्य । ह । असि । कनीनिका । सा । भूमिम् । आ । रुरोहिथ । वह्यम् । श्रान्ता । वधू:ऽइव ॥२०.३॥
अथर्ववेद - काण्ड » 4; सूक्त » 20; मन्त्र » 3
Subject - Divine Sight
Meaning -
O vision divine, you are indeed the pupil of the eye of that celestial Sojourner of light,, the Sun. You are all-watchful divinity, who have descended from heaven to ride this earthly chariot like a way-wearied bride on way to the lover’s home.