अथर्ववेद - काण्ड 4/ सूक्त 23/ मन्त्र 3
सूक्त - मृगारः
देवता - प्रचेता अग्निः
छन्दः - पुरस्ताज्ज्योतिष्मती त्रिष्टुप्
सूक्तम् - पापमोचन सूक्त
याम॑न्याम॒न्नुप॑युक्तं॒ वहि॑ष्ठं॒ कर्म॑ङ्कर्म॒न्नाभ॑गम॒ग्निमी॑डे। र॑क्षो॒हणं॑ यज्ञ॒वृधं॑ घृ॒ताहु॑तं॒ स नो॑ मुञ्च॒त्वंह॑सः ॥
स्वर सहित पद पाठयाम॑न्ऽयामन् । उप॑ऽयुक्तम् । वहि॑ष्ठम् । कर्म॑न्ऽकर्मन् । आऽभ॑गम् । अ॒ग्निम् । ई॒डे॒ । र॒क्ष॒:ऽहन॑म् । य॒ज्ञ॒ऽवृध॑म् । घृ॒तऽआ॑हुतम् । स: । न॒: । मु॒ञ्च॒तु॒ । अंह॑स: ॥२३.३॥
स्वर रहित मन्त्र
यामन्यामन्नुपयुक्तं वहिष्ठं कर्मङ्कर्मन्नाभगमग्निमीडे। रक्षोहणं यज्ञवृधं घृताहुतं स नो मुञ्चत्वंहसः ॥
स्वर रहित पद पाठयामन्ऽयामन् । उपऽयुक्तम् । वहिष्ठम् । कर्मन्ऽकर्मन् । आऽभगम् । अग्निम् । ईडे । रक्ष:ऽहनम् । यज्ञऽवृधम् । घृतऽआहुतम् । स: । न: । मुञ्चतु । अंहस: ॥२३.३॥
अथर्ववेद - काण्ड » 4; सूक्त » 23; मन्त्र » 3
Subject - Deliverance from Sin
Meaning -
Day by day, I honour and worship Agni, appropriate and adorable power in every act and programme, most powerful carrier of every thing to its proper end, destroyer of negative forces, growing by oblations of ghrta and exalting the yajna further. May that dynamic power and presence save us from sin and distress.