Loading...
अथर्ववेद > काण्ड 4 > सूक्त 25

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 4/ सूक्त 25/ मन्त्र 7
    सूक्त - मृगारः देवता - वायुः, सविता छन्दः - पथ्यापङ्क्तिः सूक्तम् - पापमोचन सूक्त

    उ॒प श्रेष्ठा॑ न आ॒शिषो॑ दे॒वयो॒र्धाम॑न्नस्थिरन्। स्तौमि॑ दे॒वं स॑वि॒तारं॑ च वा॒युं तौ नो॑ मुञ्चत॒मंह॑सः ॥

    स्वर सहित पद पाठ

    उप॑ । श्रेष्ठा॑: । न॒: । आ॒ऽशिष॑: । दे॒वयो॑: । धाम॑न् । अ॒स्थि॒र॒न् । स्तौमि॑ । दे॒वम् । स॒वि॒तार॑म् । च॒ । वा॒युम् । तौ । न॒: । मु॒ञ्च॒त॒म् । अंह॑स: ॥२५.७॥


    स्वर रहित मन्त्र

    उप श्रेष्ठा न आशिषो देवयोर्धामन्नस्थिरन्। स्तौमि देवं सवितारं च वायुं तौ नो मुञ्चतमंहसः ॥

    स्वर रहित पद पाठ

    उप । श्रेष्ठा: । न: । आऽशिष: । देवयो: । धामन् । अस्थिरन् । स्तौमि । देवम् । सवितारम् । च । वायुम् । तौ । न: । मुञ्चतम् । अंहस: ॥२५.७॥

    अथर्ववेद - काण्ड » 4; सूक्त » 25; मन्त्र » 7

    Meaning -
    May our highest ambitions and prayers reach and be established in the presence and protection of both divine Vayu and divine Savita. I invoke and adore both divine creator Savita, the inspirer, and divine Vayu, the energiser, and pray they may save us from sin and affliction, indifference and deprivation.

    इस भाष्य को एडिट करें
    Top