अथर्ववेद - काण्ड 4/ सूक्त 29/ मन्त्र 6
सूक्त - मृगारः
देवता - मित्रावरुणौ
छन्दः - त्रिष्टुप्
सूक्तम् - पापमोचन सूक्त
यौ मेधा॑तिथि॒मव॑थो॒ यौ त्रि॒शोकं॒ मित्रा॑वरुणावु॒शनां॑ का॒व्यं यौ। यौ गोत॑म॒मव॑थः॒ प्रोत मुद्ग॑लं॒ तौ नो॑ मुञ्चत॒मंह॑सः ॥
स्वर सहित पद पाठयौ । मेध॑ऽअतिथिम् । अव॑थ: । यौ । त्रि॒ऽशोक॑म् । मित्रा॑वरुणै । उ॒शना॑म् । का॒व्यम् । यौ । यौ । गोत॑मम् । अव॑थ: । प्र । उ॒त । मुद्ग॑लम् । तौ न॒: । मु॒ञ्च॒त॒म् । अंह॑स: ॥२९.६॥
स्वर रहित मन्त्र
यौ मेधातिथिमवथो यौ त्रिशोकं मित्रावरुणावुशनां काव्यं यौ। यौ गोतममवथः प्रोत मुद्गलं तौ नो मुञ्चतमंहसः ॥
स्वर रहित पद पाठयौ । मेधऽअतिथिम् । अवथ: । यौ । त्रिऽशोकम् । मित्रावरुणै । उशनाम् । काव्यम् । यौ । यौ । गोतमम् । अवथ: । प्र । उत । मुद्गलम् । तौ न: । मुञ्चतम् । अंहस: ॥२९.६॥
अथर्ववेद - काण्ड » 4; सूक्त » 29; मन्त्र » 6
Subject - Freedom from Sin
Meaning -
O Mitra and Varuna, who protect and promote Medhatithi, man of controlled intelligence, Trishoka, man thrice brilliant in thought, word and deed, Ushana Kabya, enthusiastic seeker and disciple of the brilliant wise, Gotama, seeker and master of the Word and wisdom of the world, and Mudgala, seeker and creator of happiness, pray save us from sin and distress.