अथर्ववेद - काण्ड 4/ सूक्त 34/ मन्त्र 3
सूक्त - अथर्वा
देवता - ब्रह्मौदनम्
छन्दः - त्रिष्टुप्
सूक्तम् - ब्रह्मौदन सूक्त
वि॑ष्टा॒रिण॑मोद॒नं ये पच॑न्ति॒ नैना॒नव॑र्तिः सचते क॒दा च॒न। आस्ते॑ य॒म उप॑ याति दे॒वान्त्सं ग॑न्ध॒र्वैर्म॑दते सो॒म्येभिः॑ ॥
स्वर सहित पद पाठवि॒ष्टा॒रिण॑म् । ओ॒द॒नम् । ये । पच॑न्ति । न । ए॒ना॒न् । अव॑र्ति: । स॒च॒ते॒ । क॒दा । च॒न । आस्ते॑ । य॒मे । उप॑ । या॒ति॒ । दे॒वान् । सम् । ग॒न्ध॒र्वै: । म॒द॒ते॒ । सो॒म्येभि॑: ॥३४.३॥
स्वर रहित मन्त्र
विष्टारिणमोदनं ये पचन्ति नैनानवर्तिः सचते कदा चन। आस्ते यम उप याति देवान्त्सं गन्धर्वैर्मदते सोम्येभिः ॥
स्वर रहित पद पाठविष्टारिणम् । ओदनम् । ये । पचन्ति । न । एनान् । अवर्ति: । सचते । कदा । चन । आस्ते । यमे । उप । याति । देवान् । सम् । गन्धर्वै: । मदते । सोम्येभि: ॥३४.३॥
अथर्ववेद - काण्ड » 4; सूक्त » 34; मन्त्र » 3
Subject - Worship and Self-Surrender
Meaning -
Want and distress never afflicts those who maintain the epicycle of yajna and prepare the holy food for yajnic homage and thus serve the divine spirit of yajna. The person who abides by the discipline of external and internal law of Yama rises to the spirit of divinity, associates with the divines, and rejoices with the Gandharvas with whom he shares the peace and pleasure of life on earth. (To appreciate the joyous peace and pleasure of the Gandharva state of being, refence may be made to Ananda Valli of Taittiriya Upanishad 2, 8, 1-12.)