अथर्ववेद - काण्ड 4/ सूक्त 36/ मन्त्र 5
सूक्त - चातनः
देवता - सत्यौजा अग्निः
छन्दः - अनुष्टुप्
सूक्तम् - सत्यौजा अग्नि सूक्त
ये दे॒वास्तेन॒ हास॑न्ते॒ सूर्ये॑ण मिमते ज॒वम्। न॒दीषु॒ पर्व॑तेषु॒ ये सं तैः प॒शुभि॑र्विदे ॥
स्वर सहित पद पाठये । दे॒वा: । तेन॑ । हास॑न्ते । सूर्ये॑ण । मि॒म॒ते॒ । ज॒वम् । न॒दीषु॑ । पर्व॑तेषु । ये । सम् । तै: । प॒शुऽभि॑: । वि॒दे॒ ॥३६.५॥
स्वर रहित मन्त्र
ये देवास्तेन हासन्ते सूर्येण मिमते जवम्। नदीषु पर्वतेषु ये सं तैः पशुभिर्विदे ॥
स्वर रहित पद पाठये । देवा: । तेन । हासन्ते । सूर्येण । मिमते । जवम् । नदीषु । पर्वतेषु । ये । सम् । तै: । पशुऽभि: । विदे ॥३६.५॥
अथर्ववेद - काण्ड » 4; सूक्त » 36; मन्त्र » 5
Subject - The Power of Truth
Meaning -
Those noble people who feel satisfied and happy with that policy and programme, those dynamic people who measure the speed and success of the programme by the light of the sun, those that live by rivers and on the hills, with all these watchful people I meet and associate to seek their cooperation.