अथर्ववेद - काण्ड 4/ सूक्त 37/ मन्त्र 11
सूक्त - बादरायणिः
देवता - अजशृङ्ग्योषधिः
छन्दः - षट्पदा जगती
सूक्तम् - कृमिनाशक सूक्त
श्वेवैकः॑ क॒पिरि॒वैकः॑ कुमा॒रः स॑र्वकेश॒कः। प्रि॒यो दृ॒श इ॑व भू॒त्वा ग॑न्ध॒र्वः स॑चते॒ स्त्रिय॑स्तमि॒तो ना॑शयामसि॒ ब्रह्म॑णा वी॒र्या॑वता ॥
स्वर सहित पद पाठश्वाऽइ॑व । एक॑: । क॒पि:ऽइ॑व । एक॑: । कु॒मा॒र: । स॒र्व॒ऽके॒श॒क: । प्रि॒य: । दृ॒शेऽइ॑व । भू॒त्वा ।ग॒न्ध॒र्व: । स॒च॒ते॒ । स्त्रिय॑: । तम् । इ॒त: । ना॒श॒या॒म॒सि॒ । ब्रह्म॑णा । वी॒र्य᳡वता ॥३७.११॥
स्वर रहित मन्त्र
श्वेवैकः कपिरिवैकः कुमारः सर्वकेशकः। प्रियो दृश इव भूत्वा गन्धर्वः सचते स्त्रियस्तमितो नाशयामसि ब्रह्मणा वीर्यावता ॥
स्वर रहित पद पाठश्वाऽइव । एक: । कपि:ऽइव । एक: । कुमार: । सर्वऽकेशक: । प्रिय: । दृशेऽइव । भूत्वा ।गन्धर्व: । सचते । स्त्रिय: । तम् । इत: । नाशयामसि । ब्रह्मणा । वीर्यवता ॥३७.११॥
अथर्ववेद - काण्ड » 4; सूक्त » 37; मन्त्र » 11
Subject - Destroying Insects, Germs and Bacteria
Meaning -
One is like a dog, another like a monkey, yet another with hair all over the body is a cruel killer and, being pretty and dear to the eye, afflicts the women. These psychic diseases we destroy and root out from here with the powerful Brahmi herb.