अथर्ववेद - काण्ड 4/ सूक्त 38/ मन्त्र 6
सूक्त - बादरायणिः
देवता - वाजिनीवान् ऋषभः
छन्दः - त्रिष्टुप्
सूक्तम् - वाजिनीवान् ऋषभ सूक्त
अ॒न्तरि॑क्षेण स॒ह वा॑जिनीवन्क॒र्कीं व॒त्सामि॒ह र॑क्ष वाजिन्। इ॒मे ते॑ स्तो॒का ब॑हु॒ला एह्य॒र्वाङि॒यं ते॑ क॒र्कीह ते॒ मनो॑ऽस्तु ॥
स्वर सहित पद पाठअ॒न्तरि॑क्षेण । स॒ह । वा॒जि॒नी॒ऽव॒न् । क॒र्कीम् । व॒त्साम् । इ॒ह । र॒क्ष॒ । वा॒जि॒न् । इ॒मे । ते॒ । स्तो॒का: । ब॒हु॒ला: । आ । इ॒हि॒ । अ॒र्वाङ् । इ॒यम् । ते॒ । क॒र्की । इ॒ह । ते॒ । मन॑: । अ॒स्तु॒ ॥३८.६॥
स्वर रहित मन्त्र
अन्तरिक्षेण सह वाजिनीवन्कर्कीं वत्सामिह रक्ष वाजिन्। इमे ते स्तोका बहुला एह्यर्वाङियं ते कर्कीह ते मनोऽस्तु ॥
स्वर रहित पद पाठअन्तरिक्षेण । सह । वाजिनीऽवन् । कर्कीम् । वत्साम् । इह । रक्ष । वाजिन् । इमे । ते । स्तोका: । बहुला: । आ । इहि । अर्वाङ् । इयम् । ते । कर्की । इह । ते । मन: । अस्तु ॥३८.६॥
अथर्ववेद - काण्ड » 4; सूक्त » 38; मन्त्र » 6
Subject - Shakti, Shaktivan
Meaning -
O lord omnipresent commander of omnipotence, come with universal bliss, bless this happy vibrant soul, your darling child. These sparks of light and exuberant showers of bliss are vibrations of your presence. Come direct, let your power and presence be here. This mind and intelligence is dedicated to you. Let the power and presence abide here.