अथर्ववेद - काण्ड 4/ सूक्त 40/ मन्त्र 7
य उ॒परि॑ष्टा॒ज्जुह्व॑ति जातवेद ऊ॒र्ध्वाया॑ दि॒शोऽभि॒दास॑न्त्य॒स्मान्। सूर्य॑मृ॒त्वा ते परा॑ञ्चो व्यथन्तां प्र॒त्यगे॑नान्प्रतिस॒रेण॑ हन्मि ॥
स्वर सहित पद पाठये । उ॒परि॑ष्टात् । जुह्व॑ति। जा॒त॒ऽवे॒द॒: । ऊ॒र्ध्वाया॑: । दि॒श: । अ॒भि॒ऽदास॑न्ति । अ॒स्मान् । सूर्य॑म् । ऋ॒त्वा । ते । परा॑ञ्च: । व्य॒थ॒न्ता॒म् । प्र॒त्यक् । ए॒ना॒न् । प्र॒ति॒ऽस॒रेण॑ । ह॒न्मि॒ ॥४०.७॥
स्वर रहित मन्त्र
य उपरिष्टाज्जुह्वति जातवेद ऊर्ध्वाया दिशोऽभिदासन्त्यस्मान्। सूर्यमृत्वा ते पराञ्चो व्यथन्तां प्रत्यगेनान्प्रतिसरेण हन्मि ॥
स्वर रहित पद पाठये । उपरिष्टात् । जुह्वति। जातऽवेद: । ऊर्ध्वाया: । दिश: । अभिऽदासन्ति । अस्मान् । सूर्यम् । ऋत्वा । ते । पराञ्च: । व्यथन्ताम् । प्रत्यक् । एनान् । प्रतिऽसरेण । हन्मि ॥४०.७॥
अथर्ववेद - काण्ड » 4; सूक्त » 40; मन्त्र » 7
Subject - Destruction of Enemies
Meaning -
O Jataveda, those who first offer the tribute of homage from above and from the same high direction attack us and try to enslave us come to nothing, when later they face Surya, solar blaze of the pure light of truth. I hit them back and destroy them straight with an equal and opposite blow.