अथर्ववेद - काण्ड 4/ सूक्त 6/ मन्त्र 8
वध्र॑यस्ते खनि॒तारो॒ वध्रि॒स्त्वम॑स्योषधे। वध्रिः॒ स पर्व॑तो गि॒रिर्यतो॑ जा॒तमि॒दं वि॒षम् ॥
स्वर सहित पद पाठवध्र॑य: । ते॒ । ख॒नि॒तार॑: । वध्रि॑: । त्वम् । अ॒सि॒ । ओ॒ष॒धे॒ । वध्रि॑: । स: । पर्व॑त: । गि॒रि: । यत॑: । जा॒तम् । इ॒दम् । वि॒षम् ॥६.८॥
स्वर रहित मन्त्र
वध्रयस्ते खनितारो वध्रिस्त्वमस्योषधे। वध्रिः स पर्वतो गिरिर्यतो जातमिदं विषम् ॥
स्वर रहित पद पाठवध्रय: । ते । खनितार: । वध्रि: । त्वम् । असि । ओषधे । वध्रि: । स: । पर्वत: । गिरि: । यत: । जातम् । इदम् । विषम् ॥६.८॥
अथर्ववेद - काण्ड » 4; सूक्त » 6; मन्त्र » 8
Subject - Antidote to Poison
Meaning -
O poison and poisonous intoxicant, those who dig and collect you have been made ineffective. O poisonous herb, you have been made ineffective. And that hill and mountain from which this poison has been dug out is made ineffectual. (The point is that there should be no free availability of intoxicant and poisonous substances, they must be strictly under the control of the government for special and specific purposes.)