अथर्ववेद - काण्ड 4/ सूक्त 7/ मन्त्र 2
सूक्त - गरुत्मान्
देवता - वनस्पतिः
छन्दः - अनुष्टुप्
सूक्तम् - विषनाशन सूक्त
अ॑र॒सं प्रा॒च्यं॑ वि॒षम॑र॒सं यदु॑दी॒च्य॑म्। अथे॒दम॑धरा॒च्यं॑ कर॒म्भेण॒ वि क॑ल्पते ॥
स्वर सहित पद पाठअ॒र॒सम् । प्रा॒च्य᳡म् । वि॒षम् । अ॒र॒सम् । यत् । उ॒दी॒च्य᳡म् । अथ॑ । इ॒दम् । अ॒ध॒रा॒च्य᳡म् । क॒र॒म्भेण॑ । वि । क॒ल्प॒ते॒ ॥७.२॥
स्वर रहित मन्त्र
अरसं प्राच्यं विषमरसं यदुदीच्यम्। अथेदमधराच्यं करम्भेण वि कल्पते ॥
स्वर रहित पद पाठअरसम् । प्राच्यम् । विषम् । अरसम् । यत् । उदीच्यम् । अथ । इदम् । अधराच्यम् । करम्भेण । वि । कल्पते ॥७.२॥
अथर्ववेद - काण्ड » 4; सूक्त » 7; मन्त्र » 2
Subject - Antidote to Poison
Meaning -
The poison caused by insects and other creatures of the eastern quarter, that caused by insects and other creatures of the northern quarter, and this which is caused by insects and other creatures here on or below the ground becomes ineffectual by the herbal mixture of Karambha and curds with oats.