अथर्ववेद - काण्ड 4/ सूक्त 7/ मन्त्र 5
सूक्त - गरुत्मान्
देवता - वनस्पतिः
छन्दः - अनुष्टुप्
सूक्तम् - विषनाशन सूक्त
परि॒ ग्राम॑मि॒वाचि॑तं॒ वच॑सा स्थापयामसि। तिष्ठा॑ वृ॒क्ष इ॑व॒ स्थाम्न्यभ्रि॑खाते॒ न रू॑रुपः ॥
स्वर सहित पद पाठपरि॑ । ग्राम॑म्ऽइव । आऽचि॑तम् । वच॑सा । स्था॒प॒या॒म॒सि॒ । तिष्ठ॑ । वृ॒क्ष:ऽइ॑व । स्थाम्नि॑ । अभ्रि॑ऽखाते । न । रू॒रु॒प॒:। ७.५॥
स्वर रहित मन्त्र
परि ग्राममिवाचितं वचसा स्थापयामसि। तिष्ठा वृक्ष इव स्थाम्न्यभ्रिखाते न रूरुपः ॥
स्वर रहित पद पाठपरि । ग्रामम्ऽइव । आऽचितम् । वचसा । स्थापयामसि । तिष्ठ । वृक्ष:ऽइव । स्थाम्नि । अभ्रिऽखाते । न । रूरुप:। ७.५॥
अथर्ववेद - काण्ड » 4; सूक्त » 7; मन्त्र » 5
Subject - Antidote to Poison
Meaning -
Like a common village crowd collected together, we stop and disperse you with a word. O patient, stand you upright like a tree in its rooted spot. O herb properly dug out, allow not the patient to fall unconscious.