Loading...
अथर्ववेद > काण्ड 4 > सूक्त 8

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 4/ सूक्त 8/ मन्त्र 7
    सूक्त - अथर्वाङ्गिराः देवता - चन्द्रमाः, आपः, राज्याभिषेकः छन्दः - भुरिगनुष्टुप् सूक्तम् - राज्यभिषेक सूक्त

    ए॒ना व्या॒घ्रं प॑रिषस्वजा॒नाः सिं॒हं हि॑न्वन्ति मह॒ते सौभ॑गाय। स॑मु॒द्रं न॑ सु॒भुव॑स्तस्थि॒वांसं॑ मर्मृ॒ज्यन्ते॑ द्वी॒पिन॑म॒प्स्वन्तः ॥

    स्वर सहित पद पाठ

    ए॒ना । व्या॒घ्रम् । प॒रि॒ऽस॒स्व॒जा॒ना: । सिं॒हम् । हि॒न्व॒न्ति॒ । म॒ह॒ते । सौभ॑गाय । स॒मु॒द्रम् । न । सु॒ऽभुव॑: । त॒स्थि॒ऽवांस॑म् । म॒र्मृ॒ज्यन्ते॑ । द्वी॒पिन॑म् । अ॒प्ऽसु । अ॒न्त: ॥८.७॥


    स्वर रहित मन्त्र

    एना व्याघ्रं परिषस्वजानाः सिंहं हिन्वन्ति महते सौभगाय। समुद्रं न सुभुवस्तस्थिवांसं मर्मृज्यन्ते द्वीपिनमप्स्वन्तः ॥

    स्वर रहित पद पाठ

    एना । व्याघ्रम् । परिऽसस्वजाना: । सिंहम् । हिन्वन्ति । महते । सौभगाय । समुद्रम् । न । सुऽभुव: । तस्थिऽवांसम् । मर्मृज्यन्ते । द्वीपिनम् । अप्ऽसु । अन्त: ॥८.७॥

    अथर्ववेद - काण्ड » 4; सूक्त » 8; मन्त्र » 7

    Meaning -
    Showers of divine grace and human praise replete with love and admiration consecrate and inspire the ruler, regal harbinger of milk and honey and generous streams of water for human fulfilment, so that he may rise and win high glory and good fortune for himself and his people. And just as blessed streams of holy lands do homage to the deep sea, so noble people do homage of consecration and loyalty to the ruler abiding firmly, holding the earth in the midst of the seas and seated at the centre of social dynamics.

    इस भाष्य को एडिट करें
    Top