अथर्ववेद - काण्ड 5/ सूक्त 12/ मन्त्र 4
सूक्त - अङ्गिराः
देवता - जातवेदा अग्निः
छन्दः - त्रिष्टुप्
सूक्तम् - ऋतयज्ञ सूक्त
प्रा॒चीनं॑ ब॒र्हिः प्र॒दिशा॑ पृथि॒व्या वस्तो॑र॒स्या वृ॑ज्यते॒ अग्रे॒ अह्ना॑म्। व्यु॑ प्रथते वित॒रं वरी॑यो दे॒वेभ्यो॒ अदि॑तये स्यो॒नम् ॥
स्वर सहित पद पाठप्रा॒चीन॑म् । ब॒र्हि: । प्र॒ऽदिशा॑ । पृ॒थि॒व्या: । वस्तो॑: । अ॒स्या: । वृ॒ज्य॒ते॒ । अग्रे॑ । अह्ना॑म् । वि ।ऊं॒ इति॑ । प्र॒थ॒ते॒ । वि॒ऽत॒रम् । वरी॑य: । दे॒वेभ्य॑: । अदि॑तये । स्यो॒नम् ॥१२.४॥
स्वर रहित मन्त्र
प्राचीनं बर्हिः प्रदिशा पृथिव्या वस्तोरस्या वृज्यते अग्रे अह्नाम्। व्यु प्रथते वितरं वरीयो देवेभ्यो अदितये स्योनम् ॥
स्वर रहित पद पाठप्राचीनम् । बर्हि: । प्रऽदिशा । पृथिव्या: । वस्तो: । अस्या: । वृज्यते । अग्रे । अह्नाम् । वि ।ऊं इति । प्रथते । विऽतरम् । वरीय: । देवेभ्य: । अदितये । स्योनम् ॥१२.४॥
अथर्ववेद - काण्ड » 5; सूक्त » 12; मन्त्र » 4
Subject - Yajna of Life
Meaning -
Just as in the early part of the day, at dawn, holy grass, old and ancient is gathered from various quarters of the earth to cover the vedi and is spread on the east, and this seat is good and comfortable for the sages to sit on and meditate freely, so does the sun rise warm and comfortable to cover the earth with light from the east, and so does the presence of Brahma all-pervasive and collected from nature arise on the vedi at dawn for the sages to meditate and so does it expand in their consciousness for their good.